Sanskrit tools

Sanskrit declension


Declension of बृहदारण्यकविषयनिर्णय bṛhadāraṇyakaviṣayanirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदारण्यकविषयनिर्णयः bṛhadāraṇyakaviṣayanirṇayaḥ
बृहदारण्यकविषयनिर्णयौ bṛhadāraṇyakaviṣayanirṇayau
बृहदारण्यकविषयनिर्णयाः bṛhadāraṇyakaviṣayanirṇayāḥ
Vocative बृहदारण्यकविषयनिर्णय bṛhadāraṇyakaviṣayanirṇaya
बृहदारण्यकविषयनिर्णयौ bṛhadāraṇyakaviṣayanirṇayau
बृहदारण्यकविषयनिर्णयाः bṛhadāraṇyakaviṣayanirṇayāḥ
Accusative बृहदारण्यकविषयनिर्णयम् bṛhadāraṇyakaviṣayanirṇayam
बृहदारण्यकविषयनिर्णयौ bṛhadāraṇyakaviṣayanirṇayau
बृहदारण्यकविषयनिर्णयान् bṛhadāraṇyakaviṣayanirṇayān
Instrumental बृहदारण्यकविषयनिर्णयेन bṛhadāraṇyakaviṣayanirṇayena
बृहदारण्यकविषयनिर्णयाभ्याम् bṛhadāraṇyakaviṣayanirṇayābhyām
बृहदारण्यकविषयनिर्णयैः bṛhadāraṇyakaviṣayanirṇayaiḥ
Dative बृहदारण्यकविषयनिर्णयाय bṛhadāraṇyakaviṣayanirṇayāya
बृहदारण्यकविषयनिर्णयाभ्याम् bṛhadāraṇyakaviṣayanirṇayābhyām
बृहदारण्यकविषयनिर्णयेभ्यः bṛhadāraṇyakaviṣayanirṇayebhyaḥ
Ablative बृहदारण्यकविषयनिर्णयात् bṛhadāraṇyakaviṣayanirṇayāt
बृहदारण्यकविषयनिर्णयाभ्याम् bṛhadāraṇyakaviṣayanirṇayābhyām
बृहदारण्यकविषयनिर्णयेभ्यः bṛhadāraṇyakaviṣayanirṇayebhyaḥ
Genitive बृहदारण्यकविषयनिर्णयस्य bṛhadāraṇyakaviṣayanirṇayasya
बृहदारण्यकविषयनिर्णययोः bṛhadāraṇyakaviṣayanirṇayayoḥ
बृहदारण्यकविषयनिर्णयानाम् bṛhadāraṇyakaviṣayanirṇayānām
Locative बृहदारण्यकविषयनिर्णये bṛhadāraṇyakaviṣayanirṇaye
बृहदारण्यकविषयनिर्णययोः bṛhadāraṇyakaviṣayanirṇayayoḥ
बृहदारण्यकविषयनिर्णयेषु bṛhadāraṇyakaviṣayanirṇayeṣu