| Singular | Dual | Plural |
Nominative |
बृहदारण्यकविषयनिर्णयः
bṛhadāraṇyakaviṣayanirṇayaḥ
|
बृहदारण्यकविषयनिर्णयौ
bṛhadāraṇyakaviṣayanirṇayau
|
बृहदारण्यकविषयनिर्णयाः
bṛhadāraṇyakaviṣayanirṇayāḥ
|
Vocative |
बृहदारण्यकविषयनिर्णय
bṛhadāraṇyakaviṣayanirṇaya
|
बृहदारण्यकविषयनिर्णयौ
bṛhadāraṇyakaviṣayanirṇayau
|
बृहदारण्यकविषयनिर्णयाः
bṛhadāraṇyakaviṣayanirṇayāḥ
|
Accusative |
बृहदारण्यकविषयनिर्णयम्
bṛhadāraṇyakaviṣayanirṇayam
|
बृहदारण्यकविषयनिर्णयौ
bṛhadāraṇyakaviṣayanirṇayau
|
बृहदारण्यकविषयनिर्णयान्
bṛhadāraṇyakaviṣayanirṇayān
|
Instrumental |
बृहदारण्यकविषयनिर्णयेन
bṛhadāraṇyakaviṣayanirṇayena
|
बृहदारण्यकविषयनिर्णयाभ्याम्
bṛhadāraṇyakaviṣayanirṇayābhyām
|
बृहदारण्यकविषयनिर्णयैः
bṛhadāraṇyakaviṣayanirṇayaiḥ
|
Dative |
बृहदारण्यकविषयनिर्णयाय
bṛhadāraṇyakaviṣayanirṇayāya
|
बृहदारण्यकविषयनिर्णयाभ्याम्
bṛhadāraṇyakaviṣayanirṇayābhyām
|
बृहदारण्यकविषयनिर्णयेभ्यः
bṛhadāraṇyakaviṣayanirṇayebhyaḥ
|
Ablative |
बृहदारण्यकविषयनिर्णयात्
bṛhadāraṇyakaviṣayanirṇayāt
|
बृहदारण्यकविषयनिर्णयाभ्याम्
bṛhadāraṇyakaviṣayanirṇayābhyām
|
बृहदारण्यकविषयनिर्णयेभ्यः
bṛhadāraṇyakaviṣayanirṇayebhyaḥ
|
Genitive |
बृहदारण्यकविषयनिर्णयस्य
bṛhadāraṇyakaviṣayanirṇayasya
|
बृहदारण्यकविषयनिर्णययोः
bṛhadāraṇyakaviṣayanirṇayayoḥ
|
बृहदारण्यकविषयनिर्णयानाम्
bṛhadāraṇyakaviṣayanirṇayānām
|
Locative |
बृहदारण्यकविषयनिर्णये
bṛhadāraṇyakaviṣayanirṇaye
|
बृहदारण्यकविषयनिर्णययोः
bṛhadāraṇyakaviṣayanirṇayayoḥ
|
बृहदारण्यकविषयनिर्णयेषु
bṛhadāraṇyakaviṣayanirṇayeṣu
|