Sanskrit tools

Sanskrit declension


Declension of बृहदीश्वरपुराण bṛhadīśvarapurāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदीश्वरपुराणम् bṛhadīśvarapurāṇam
बृहदीश्वरपुराणे bṛhadīśvarapurāṇe
बृहदीश्वरपुराणानि bṛhadīśvarapurāṇāni
Vocative बृहदीश्वरपुराण bṛhadīśvarapurāṇa
बृहदीश्वरपुराणे bṛhadīśvarapurāṇe
बृहदीश्वरपुराणानि bṛhadīśvarapurāṇāni
Accusative बृहदीश्वरपुराणम् bṛhadīśvarapurāṇam
बृहदीश्वरपुराणे bṛhadīśvarapurāṇe
बृहदीश्वरपुराणानि bṛhadīśvarapurāṇāni
Instrumental बृहदीश्वरपुराणेन bṛhadīśvarapurāṇena
बृहदीश्वरपुराणाभ्याम् bṛhadīśvarapurāṇābhyām
बृहदीश्वरपुराणैः bṛhadīśvarapurāṇaiḥ
Dative बृहदीश्वरपुराणाय bṛhadīśvarapurāṇāya
बृहदीश्वरपुराणाभ्याम् bṛhadīśvarapurāṇābhyām
बृहदीश्वरपुराणेभ्यः bṛhadīśvarapurāṇebhyaḥ
Ablative बृहदीश्वरपुराणात् bṛhadīśvarapurāṇāt
बृहदीश्वरपुराणाभ्याम् bṛhadīśvarapurāṇābhyām
बृहदीश्वरपुराणेभ्यः bṛhadīśvarapurāṇebhyaḥ
Genitive बृहदीश्वरपुराणस्य bṛhadīśvarapurāṇasya
बृहदीश्वरपुराणयोः bṛhadīśvarapurāṇayoḥ
बृहदीश्वरपुराणानाम् bṛhadīśvarapurāṇānām
Locative बृहदीश्वरपुराणे bṛhadīśvarapurāṇe
बृहदीश्वरपुराणयोः bṛhadīśvarapurāṇayoḥ
बृहदीश्वरपुराणेषु bṛhadīśvarapurāṇeṣu