Singular | Dual | Plural | |
Nominative |
बृहदुट्
bṛhaduṭ |
बृहदुक्षौ
bṛhadukṣau |
बृहदुक्षः
bṛhadukṣaḥ |
Vocative |
बृहदुट्
bṛhaduṭ |
बृहदुक्षौ
bṛhadukṣau |
बृहदुक्षः
bṛhadukṣaḥ |
Accusative |
बृहदुक्षम्
bṛhadukṣam |
बृहदुक्षौ
bṛhadukṣau |
बृहदुक्षः
bṛhadukṣaḥ |
Instrumental |
बृहदुक्षा
bṛhadukṣā |
बृहदुड्भ्याम्
bṛhaduḍbhyām |
बृहदुड्भिः
bṛhaduḍbhiḥ |
Dative |
बृहदुक्षे
bṛhadukṣe |
बृहदुड्भ्याम्
bṛhaduḍbhyām |
बृहदुड्भ्यः
bṛhaduḍbhyaḥ |
Ablative |
बृहदुक्षः
bṛhadukṣaḥ |
बृहदुड्भ्याम्
bṛhaduḍbhyām |
बृहदुड्भ्यः
bṛhaduḍbhyaḥ |
Genitive |
बृहदुक्षः
bṛhadukṣaḥ |
बृहदुक्षोः
bṛhadukṣoḥ |
बृहदुक्षाम्
bṛhadukṣām |
Locative |
बृहदुक्षि
bṛhadukṣi |
बृहदुक्षोः
bṛhadukṣoḥ |
बृहदुट्सु
bṛhaduṭsu बृहदुट्त्सु bṛhaduṭtsu |