Sanskrit tools

Sanskrit declension


Declension of बृहदुक्ष् bṛhadukṣ, f.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative बृहदुट् bṛhaduṭ
बृहदुक्षौ bṛhadukṣau
बृहदुक्षः bṛhadukṣaḥ
Vocative बृहदुट् bṛhaduṭ
बृहदुक्षौ bṛhadukṣau
बृहदुक्षः bṛhadukṣaḥ
Accusative बृहदुक्षम् bṛhadukṣam
बृहदुक्षौ bṛhadukṣau
बृहदुक्षः bṛhadukṣaḥ
Instrumental बृहदुक्षा bṛhadukṣā
बृहदुड्भ्याम् bṛhaduḍbhyām
बृहदुड्भिः bṛhaduḍbhiḥ
Dative बृहदुक्षे bṛhadukṣe
बृहदुड्भ्याम् bṛhaduḍbhyām
बृहदुड्भ्यः bṛhaduḍbhyaḥ
Ablative बृहदुक्षः bṛhadukṣaḥ
बृहदुड्भ्याम् bṛhaduḍbhyām
बृहदुड्भ्यः bṛhaduḍbhyaḥ
Genitive बृहदुक्षः bṛhadukṣaḥ
बृहदुक्षोः bṛhadukṣoḥ
बृहदुक्षाम् bṛhadukṣām
Locative बृहदुक्षि bṛhadukṣi
बृहदुक्षोः bṛhadukṣoḥ
बृहदुट्सु bṛhaduṭsu
बृहदुट्त्सु bṛhaduṭtsu