Sanskrit tools

Sanskrit declension


Declension of बृहदुक्ष bṛhadukṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदुक्षः bṛhadukṣaḥ
बृहदुक्षौ bṛhadukṣau
बृहदुक्षाः bṛhadukṣāḥ
Vocative बृहदुक्ष bṛhadukṣa
बृहदुक्षौ bṛhadukṣau
बृहदुक्षाः bṛhadukṣāḥ
Accusative बृहदुक्षम् bṛhadukṣam
बृहदुक्षौ bṛhadukṣau
बृहदुक्षान् bṛhadukṣān
Instrumental बृहदुक्षेण bṛhadukṣeṇa
बृहदुक्षाभ्याम् bṛhadukṣābhyām
बृहदुक्षैः bṛhadukṣaiḥ
Dative बृहदुक्षाय bṛhadukṣāya
बृहदुक्षाभ्याम् bṛhadukṣābhyām
बृहदुक्षेभ्यः bṛhadukṣebhyaḥ
Ablative बृहदुक्षात् bṛhadukṣāt
बृहदुक्षाभ्याम् bṛhadukṣābhyām
बृहदुक्षेभ्यः bṛhadukṣebhyaḥ
Genitive बृहदुक्षस्य bṛhadukṣasya
बृहदुक्षयोः bṛhadukṣayoḥ
बृहदुक्षाणाम् bṛhadukṣāṇām
Locative बृहदुक्षे bṛhadukṣe
बृहदुक्षयोः bṛhadukṣayoḥ
बृहदुक्षेषु bṛhadukṣeṣu