| Singular | Dual | Plural |
Nominative |
बृहदुक्षः
bṛhadukṣaḥ
|
बृहदुक्षौ
bṛhadukṣau
|
बृहदुक्षाः
bṛhadukṣāḥ
|
Vocative |
बृहदुक्ष
bṛhadukṣa
|
बृहदुक्षौ
bṛhadukṣau
|
बृहदुक्षाः
bṛhadukṣāḥ
|
Accusative |
बृहदुक्षम्
bṛhadukṣam
|
बृहदुक्षौ
bṛhadukṣau
|
बृहदुक्षान्
bṛhadukṣān
|
Instrumental |
बृहदुक्षेण
bṛhadukṣeṇa
|
बृहदुक्षाभ्याम्
bṛhadukṣābhyām
|
बृहदुक्षैः
bṛhadukṣaiḥ
|
Dative |
बृहदुक्षाय
bṛhadukṣāya
|
बृहदुक्षाभ्याम्
bṛhadukṣābhyām
|
बृहदुक्षेभ्यः
bṛhadukṣebhyaḥ
|
Ablative |
बृहदुक्षात्
bṛhadukṣāt
|
बृहदुक्षाभ्याम्
bṛhadukṣābhyām
|
बृहदुक्षेभ्यः
bṛhadukṣebhyaḥ
|
Genitive |
बृहदुक्षस्य
bṛhadukṣasya
|
बृहदुक्षयोः
bṛhadukṣayoḥ
|
बृहदुक्षाणाम्
bṛhadukṣāṇām
|
Locative |
बृहदुक्षे
bṛhadukṣe
|
बृहदुक्षयोः
bṛhadukṣayoḥ
|
बृहदुक्षेषु
bṛhadukṣeṣu
|