Sanskrit tools

Sanskrit declension


Declension of बृहदुक्षा bṛhadukṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदुक्षा bṛhadukṣā
बृहदुक्षे bṛhadukṣe
बृहदुक्षाः bṛhadukṣāḥ
Vocative बृहदुक्षे bṛhadukṣe
बृहदुक्षे bṛhadukṣe
बृहदुक्षाः bṛhadukṣāḥ
Accusative बृहदुक्षाम् bṛhadukṣām
बृहदुक्षे bṛhadukṣe
बृहदुक्षाः bṛhadukṣāḥ
Instrumental बृहदुक्षया bṛhadukṣayā
बृहदुक्षाभ्याम् bṛhadukṣābhyām
बृहदुक्षाभिः bṛhadukṣābhiḥ
Dative बृहदुक्षायै bṛhadukṣāyai
बृहदुक्षाभ्याम् bṛhadukṣābhyām
बृहदुक्षाभ्यः bṛhadukṣābhyaḥ
Ablative बृहदुक्षायाः bṛhadukṣāyāḥ
बृहदुक्षाभ्याम् bṛhadukṣābhyām
बृहदुक्षाभ्यः bṛhadukṣābhyaḥ
Genitive बृहदुक्षायाः bṛhadukṣāyāḥ
बृहदुक्षयोः bṛhadukṣayoḥ
बृहदुक्षाणाम् bṛhadukṣāṇām
Locative बृहदुक्षायाम् bṛhadukṣāyām
बृहदुक्षयोः bṛhadukṣayoḥ
बृहदुक्षासु bṛhadukṣāsu