| Singular | Dual | Plural |
Nominative |
बृहदुक्षा
bṛhadukṣā
|
बृहदुक्षे
bṛhadukṣe
|
बृहदुक्षाः
bṛhadukṣāḥ
|
Vocative |
बृहदुक्षे
bṛhadukṣe
|
बृहदुक्षे
bṛhadukṣe
|
बृहदुक्षाः
bṛhadukṣāḥ
|
Accusative |
बृहदुक्षाम्
bṛhadukṣām
|
बृहदुक्षे
bṛhadukṣe
|
बृहदुक्षाः
bṛhadukṣāḥ
|
Instrumental |
बृहदुक्षया
bṛhadukṣayā
|
बृहदुक्षाभ्याम्
bṛhadukṣābhyām
|
बृहदुक्षाभिः
bṛhadukṣābhiḥ
|
Dative |
बृहदुक्षायै
bṛhadukṣāyai
|
बृहदुक्षाभ्याम्
bṛhadukṣābhyām
|
बृहदुक्षाभ्यः
bṛhadukṣābhyaḥ
|
Ablative |
बृहदुक्षायाः
bṛhadukṣāyāḥ
|
बृहदुक्षाभ्याम्
bṛhadukṣābhyām
|
बृहदुक्षाभ्यः
bṛhadukṣābhyaḥ
|
Genitive |
बृहदुक्षायाः
bṛhadukṣāyāḥ
|
बृहदुक्षयोः
bṛhadukṣayoḥ
|
बृहदुक्षाणाम्
bṛhadukṣāṇām
|
Locative |
बृहदुक्षायाम्
bṛhadukṣāyām
|
बृहदुक्षयोः
bṛhadukṣayoḥ
|
बृहदुक्षासु
bṛhadukṣāsu
|