Sanskrit tools

Sanskrit declension


Declension of बृहदुक्षन् bṛhadukṣan, f.

Reference(s):
SingularDualPlural
Nominative बृहदुक्षा bṛhadukṣā
बृहदुक्षाणौ bṛhadukṣāṇau
बृहदुक्षाणः bṛhadukṣāṇaḥ
Vocative बृहदुक्षन् bṛhadukṣan
बृहदुक्षाणौ bṛhadukṣāṇau
बृहदुक्षाणः bṛhadukṣāṇaḥ
Accusative बृहदुक्षाणम् bṛhadukṣāṇam
बृहदुक्षाणौ bṛhadukṣāṇau
बृहदुक्ष्णः bṛhadukṣṇaḥ
Instrumental बृहदुक्ष्णा bṛhadukṣṇā
बृहदुक्षभ्याम् bṛhadukṣabhyām
बृहदुक्षभिः bṛhadukṣabhiḥ
Dative बृहदुक्ष्णे bṛhadukṣṇe
बृहदुक्षभ्याम् bṛhadukṣabhyām
बृहदुक्षभ्यः bṛhadukṣabhyaḥ
Ablative बृहदुक्ष्णः bṛhadukṣṇaḥ
बृहदुक्षभ्याम् bṛhadukṣabhyām
बृहदुक्षभ्यः bṛhadukṣabhyaḥ
Genitive बृहदुक्ष्णः bṛhadukṣṇaḥ
बृहदुक्ष्णोः bṛhadukṣṇoḥ
बृहदुक्ष्णाम् bṛhadukṣṇām
Locative बृहदुक्ष्णि bṛhadukṣṇi
बृहदुक्षणि bṛhadukṣaṇi
बृहदुक्ष्णोः bṛhadukṣṇoḥ
बृहदुक्षसु bṛhadukṣasu