Singular | Dual | Plural | |
Nominative |
बृहदुक्ष
bṛhadukṣa |
बृहदुक्ष्णी
bṛhadukṣṇī बृहदुक्षनी bṛhadukṣanī |
बृहदुक्षानि
bṛhadukṣāni |
Vocative |
बृहदुक्ष
bṛhadukṣa बृहदुक्षन् bṛhadukṣan |
बृहदुक्ष्णी
bṛhadukṣṇī बृहदुक्षनी bṛhadukṣanī |
बृहदुक्षानि
bṛhadukṣāni |
Accusative |
बृहदुक्ष
bṛhadukṣa |
बृहदुक्ष्णी
bṛhadukṣṇī बृहदुक्षनी bṛhadukṣanī |
बृहदुक्षानि
bṛhadukṣāni |
Instrumental |
बृहदुक्ष्णा
bṛhadukṣṇā |
बृहदुक्षभ्याम्
bṛhadukṣabhyām |
बृहदुक्षभिः
bṛhadukṣabhiḥ |
Dative |
बृहदुक्ष्णे
bṛhadukṣṇe |
बृहदुक्षभ्याम्
bṛhadukṣabhyām |
बृहदुक्षभ्यः
bṛhadukṣabhyaḥ |
Ablative |
बृहदुक्ष्णः
bṛhadukṣṇaḥ |
बृहदुक्षभ्याम्
bṛhadukṣabhyām |
बृहदुक्षभ्यः
bṛhadukṣabhyaḥ |
Genitive |
बृहदुक्ष्णः
bṛhadukṣṇaḥ |
बृहदुक्ष्णोः
bṛhadukṣṇoḥ |
बृहदुक्ष्णाम्
bṛhadukṣṇām |
Locative |
बृहदुक्ष्णि
bṛhadukṣṇi बृहदुक्षणि bṛhadukṣaṇi |
बृहदुक्ष्णोः
bṛhadukṣṇoḥ |
बृहदुक्षसु
bṛhadukṣasu |