Sanskrit tools

Sanskrit declension


Declension of बृहदुक्षन् bṛhadukṣan, n.

Reference(s):
SingularDualPlural
Nominative बृहदुक्ष bṛhadukṣa
बृहदुक्ष्णी bṛhadukṣṇī
बृहदुक्षनी bṛhadukṣanī
बृहदुक्षानि bṛhadukṣāni
Vocative बृहदुक्ष bṛhadukṣa
बृहदुक्षन् bṛhadukṣan
बृहदुक्ष्णी bṛhadukṣṇī
बृहदुक्षनी bṛhadukṣanī
बृहदुक्षानि bṛhadukṣāni
Accusative बृहदुक्ष bṛhadukṣa
बृहदुक्ष्णी bṛhadukṣṇī
बृहदुक्षनी bṛhadukṣanī
बृहदुक्षानि bṛhadukṣāni
Instrumental बृहदुक्ष्णा bṛhadukṣṇā
बृहदुक्षभ्याम् bṛhadukṣabhyām
बृहदुक्षभिः bṛhadukṣabhiḥ
Dative बृहदुक्ष्णे bṛhadukṣṇe
बृहदुक्षभ्याम् bṛhadukṣabhyām
बृहदुक्षभ्यः bṛhadukṣabhyaḥ
Ablative बृहदुक्ष्णः bṛhadukṣṇaḥ
बृहदुक्षभ्याम् bṛhadukṣabhyām
बृहदुक्षभ्यः bṛhadukṣabhyaḥ
Genitive बृहदुक्ष्णः bṛhadukṣṇaḥ
बृहदुक्ष्णोः bṛhadukṣṇoḥ
बृहदुक्ष्णाम् bṛhadukṣṇām
Locative बृहदुक्ष्णि bṛhadukṣṇi
बृहदुक्षणि bṛhadukṣaṇi
बृहदुक्ष्णोः bṛhadukṣṇoḥ
बृहदुक्षसु bṛhadukṣasu