Sanskrit tools

Sanskrit declension


Declension of बृहदोपशा bṛhadopaśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहदोपशा bṛhadopaśā
बृहदोपशे bṛhadopaśe
बृहदोपशाः bṛhadopaśāḥ
Vocative बृहदोपशे bṛhadopaśe
बृहदोपशे bṛhadopaśe
बृहदोपशाः bṛhadopaśāḥ
Accusative बृहदोपशाम् bṛhadopaśām
बृहदोपशे bṛhadopaśe
बृहदोपशाः bṛhadopaśāḥ
Instrumental बृहदोपशया bṛhadopaśayā
बृहदोपशाभ्याम् bṛhadopaśābhyām
बृहदोपशाभिः bṛhadopaśābhiḥ
Dative बृहदोपशायै bṛhadopaśāyai
बृहदोपशाभ्याम् bṛhadopaśābhyām
बृहदोपशाभ्यः bṛhadopaśābhyaḥ
Ablative बृहदोपशायाः bṛhadopaśāyāḥ
बृहदोपशाभ्याम् bṛhadopaśābhyām
बृहदोपशाभ्यः bṛhadopaśābhyaḥ
Genitive बृहदोपशायाः bṛhadopaśāyāḥ
बृहदोपशयोः bṛhadopaśayoḥ
बृहदोपशानाम् bṛhadopaśānām
Locative बृहदोपशायाम् bṛhadopaśāyām
बृहदोपशयोः bṛhadopaśayoḥ
बृहदोपशासु bṛhadopaśāsu