Sanskrit tools

Sanskrit declension


Declension of बृहद्गल bṛhadgala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्गलम् bṛhadgalam
बृहद्गले bṛhadgale
बृहद्गलानि bṛhadgalāni
Vocative बृहद्गल bṛhadgala
बृहद्गले bṛhadgale
बृहद्गलानि bṛhadgalāni
Accusative बृहद्गलम् bṛhadgalam
बृहद्गले bṛhadgale
बृहद्गलानि bṛhadgalāni
Instrumental बृहद्गलेन bṛhadgalena
बृहद्गलाभ्याम् bṛhadgalābhyām
बृहद्गलैः bṛhadgalaiḥ
Dative बृहद्गलाय bṛhadgalāya
बृहद्गलाभ्याम् bṛhadgalābhyām
बृहद्गलेभ्यः bṛhadgalebhyaḥ
Ablative बृहद्गलात् bṛhadgalāt
बृहद्गलाभ्याम् bṛhadgalābhyām
बृहद्गलेभ्यः bṛhadgalebhyaḥ
Genitive बृहद्गलस्य bṛhadgalasya
बृहद्गलयोः bṛhadgalayoḥ
बृहद्गलानाम् bṛhadgalānām
Locative बृहद्गले bṛhadgale
बृहद्गलयोः bṛhadgalayoḥ
बृहद्गलेषु bṛhadgaleṣu