Sanskrit tools

Sanskrit declension


Declension of बृहद्गीताव्याख्या bṛhadgītāvyākhyā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्गीताव्याख्याः bṛhadgītāvyākhyāḥ
बृहद्गीताव्याख्यौ bṛhadgītāvyākhyau
बृहद्गीताव्याख्याः bṛhadgītāvyākhyāḥ
Vocative बृहद्गीताव्याख्याः bṛhadgītāvyākhyāḥ
बृहद्गीताव्याख्यौ bṛhadgītāvyākhyau
बृहद्गीताव्याख्याः bṛhadgītāvyākhyāḥ
Accusative बृहद्गीताव्याख्याम् bṛhadgītāvyākhyām
बृहद्गीताव्याख्यौ bṛhadgītāvyākhyau
बृहद्गीताव्याख्यः bṛhadgītāvyākhyaḥ
Instrumental बृहद्गीताव्याख्या bṛhadgītāvyākhyā
बृहद्गीताव्याख्याभ्याम् bṛhadgītāvyākhyābhyām
बृहद्गीताव्याख्याभिः bṛhadgītāvyākhyābhiḥ
Dative बृहद्गीताव्याख्ये bṛhadgītāvyākhye
बृहद्गीताव्याख्याभ्याम् bṛhadgītāvyākhyābhyām
बृहद्गीताव्याख्याभ्यः bṛhadgītāvyākhyābhyaḥ
Ablative बृहद्गीताव्याख्यः bṛhadgītāvyākhyaḥ
बृहद्गीताव्याख्याभ्याम् bṛhadgītāvyākhyābhyām
बृहद्गीताव्याख्याभ्यः bṛhadgītāvyākhyābhyaḥ
Genitive बृहद्गीताव्याख्यः bṛhadgītāvyākhyaḥ
बृहद्गीताव्याख्योः bṛhadgītāvyākhyoḥ
बृहद्गीताव्याख्याम् bṛhadgītāvyākhyām
Locative बृहद्गीताव्याख्यि bṛhadgītāvyākhyi
बृहद्गीताव्याख्योः bṛhadgītāvyākhyoḥ
बृहद्गीताव्याख्यासु bṛhadgītāvyākhyāsu