| Singular | Dual | Plural |
Nominative |
बृहद्गीताव्याख्याः
bṛhadgītāvyākhyāḥ
|
बृहद्गीताव्याख्यौ
bṛhadgītāvyākhyau
|
बृहद्गीताव्याख्याः
bṛhadgītāvyākhyāḥ
|
Vocative |
बृहद्गीताव्याख्याः
bṛhadgītāvyākhyāḥ
|
बृहद्गीताव्याख्यौ
bṛhadgītāvyākhyau
|
बृहद्गीताव्याख्याः
bṛhadgītāvyākhyāḥ
|
Accusative |
बृहद्गीताव्याख्याम्
bṛhadgītāvyākhyām
|
बृहद्गीताव्याख्यौ
bṛhadgītāvyākhyau
|
बृहद्गीताव्याख्यः
bṛhadgītāvyākhyaḥ
|
Instrumental |
बृहद्गीताव्याख्या
bṛhadgītāvyākhyā
|
बृहद्गीताव्याख्याभ्याम्
bṛhadgītāvyākhyābhyām
|
बृहद्गीताव्याख्याभिः
bṛhadgītāvyākhyābhiḥ
|
Dative |
बृहद्गीताव्याख्ये
bṛhadgītāvyākhye
|
बृहद्गीताव्याख्याभ्याम्
bṛhadgītāvyākhyābhyām
|
बृहद्गीताव्याख्याभ्यः
bṛhadgītāvyākhyābhyaḥ
|
Ablative |
बृहद्गीताव्याख्यः
bṛhadgītāvyākhyaḥ
|
बृहद्गीताव्याख्याभ्याम्
bṛhadgītāvyākhyābhyām
|
बृहद्गीताव्याख्याभ्यः
bṛhadgītāvyākhyābhyaḥ
|
Genitive |
बृहद्गीताव्याख्यः
bṛhadgītāvyākhyaḥ
|
बृहद्गीताव्याख्योः
bṛhadgītāvyākhyoḥ
|
बृहद्गीताव्याख्याम्
bṛhadgītāvyākhyām
|
Locative |
बृहद्गीताव्याख्यि
bṛhadgītāvyākhyi
|
बृहद्गीताव्याख्योः
bṛhadgītāvyākhyoḥ
|
बृहद्गीताव्याख्यासु
bṛhadgītāvyākhyāsu
|