Sanskrit tools

Sanskrit declension


Declension of बृहद्गुरु bṛhadguru, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्गुरुः bṛhadguruḥ
बृहद्गुरू bṛhadgurū
बृहद्गुरवः bṛhadguravaḥ
Vocative बृहद्गुरो bṛhadguro
बृहद्गुरू bṛhadgurū
बृहद्गुरवः bṛhadguravaḥ
Accusative बृहद्गुरुम् bṛhadgurum
बृहद्गुरू bṛhadgurū
बृहद्गुरून् bṛhadgurūn
Instrumental बृहद्गुरुणा bṛhadguruṇā
बृहद्गुरुभ्याम् bṛhadgurubhyām
बृहद्गुरुभिः bṛhadgurubhiḥ
Dative बृहद्गुरवे bṛhadgurave
बृहद्गुरुभ्याम् bṛhadgurubhyām
बृहद्गुरुभ्यः bṛhadgurubhyaḥ
Ablative बृहद्गुरोः bṛhadguroḥ
बृहद्गुरुभ्याम् bṛhadgurubhyām
बृहद्गुरुभ्यः bṛhadgurubhyaḥ
Genitive बृहद्गुरोः bṛhadguroḥ
बृहद्गुर्वोः bṛhadgurvoḥ
बृहद्गुरूणाम् bṛhadgurūṇām
Locative बृहद्गुरौ bṛhadgurau
बृहद्गुर्वोः bṛhadgurvoḥ
बृहद्गुरुषु bṛhadguruṣu