Sanskrit tools

Sanskrit declension


Declension of बृहद्गुह bṛhadguha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्गुहः bṛhadguhaḥ
बृहद्गुहौ bṛhadguhau
बृहद्गुहाः bṛhadguhāḥ
Vocative बृहद्गुह bṛhadguha
बृहद्गुहौ bṛhadguhau
बृहद्गुहाः bṛhadguhāḥ
Accusative बृहद्गुहम् bṛhadguham
बृहद्गुहौ bṛhadguhau
बृहद्गुहान् bṛhadguhān
Instrumental बृहद्गुहेन bṛhadguhena
बृहद्गुहाभ्याम् bṛhadguhābhyām
बृहद्गुहैः bṛhadguhaiḥ
Dative बृहद्गुहाय bṛhadguhāya
बृहद्गुहाभ्याम् bṛhadguhābhyām
बृहद्गुहेभ्यः bṛhadguhebhyaḥ
Ablative बृहद्गुहात् bṛhadguhāt
बृहद्गुहाभ्याम् bṛhadguhābhyām
बृहद्गुहेभ्यः bṛhadguhebhyaḥ
Genitive बृहद्गुहस्य bṛhadguhasya
बृहद्गुहयोः bṛhadguhayoḥ
बृहद्गुहानाम् bṛhadguhānām
Locative बृहद्गुहे bṛhadguhe
बृहद्गुहयोः bṛhadguhayoḥ
बृहद्गुहेषु bṛhadguheṣu