Sanskrit tools

Sanskrit declension


Declension of बृहद्गृह bṛhadgṛha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्गृहः bṛhadgṛhaḥ
बृहद्गृहौ bṛhadgṛhau
बृहद्गृहाः bṛhadgṛhāḥ
Vocative बृहद्गृह bṛhadgṛha
बृहद्गृहौ bṛhadgṛhau
बृहद्गृहाः bṛhadgṛhāḥ
Accusative बृहद्गृहम् bṛhadgṛham
बृहद्गृहौ bṛhadgṛhau
बृहद्गृहान् bṛhadgṛhān
Instrumental बृहद्गृहेण bṛhadgṛheṇa
बृहद्गृहाभ्याम् bṛhadgṛhābhyām
बृहद्गृहैः bṛhadgṛhaiḥ
Dative बृहद्गृहाय bṛhadgṛhāya
बृहद्गृहाभ्याम् bṛhadgṛhābhyām
बृहद्गृहेभ्यः bṛhadgṛhebhyaḥ
Ablative बृहद्गृहात् bṛhadgṛhāt
बृहद्गृहाभ्याम् bṛhadgṛhābhyām
बृहद्गृहेभ्यः bṛhadgṛhebhyaḥ
Genitive बृहद्गृहस्य bṛhadgṛhasya
बृहद्गृहयोः bṛhadgṛhayoḥ
बृहद्गृहाणाम् bṛhadgṛhāṇām
Locative बृहद्गृहे bṛhadgṛhe
बृहद्गृहयोः bṛhadgṛhayoḥ
बृहद्गृहेषु bṛhadgṛheṣu