Sanskrit tools

Sanskrit declension


Declension of बृहद्गौरीव्रत bṛhadgaurīvrata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्गौरीव्रतम् bṛhadgaurīvratam
बृहद्गौरीव्रते bṛhadgaurīvrate
बृहद्गौरीव्रतानि bṛhadgaurīvratāni
Vocative बृहद्गौरीव्रत bṛhadgaurīvrata
बृहद्गौरीव्रते bṛhadgaurīvrate
बृहद्गौरीव्रतानि bṛhadgaurīvratāni
Accusative बृहद्गौरीव्रतम् bṛhadgaurīvratam
बृहद्गौरीव्रते bṛhadgaurīvrate
बृहद्गौरीव्रतानि bṛhadgaurīvratāni
Instrumental बृहद्गौरीव्रतेन bṛhadgaurīvratena
बृहद्गौरीव्रताभ्याम् bṛhadgaurīvratābhyām
बृहद्गौरीव्रतैः bṛhadgaurīvrataiḥ
Dative बृहद्गौरीव्रताय bṛhadgaurīvratāya
बृहद्गौरीव्रताभ्याम् bṛhadgaurīvratābhyām
बृहद्गौरीव्रतेभ्यः bṛhadgaurīvratebhyaḥ
Ablative बृहद्गौरीव्रतात् bṛhadgaurīvratāt
बृहद्गौरीव्रताभ्याम् bṛhadgaurīvratābhyām
बृहद्गौरीव्रतेभ्यः bṛhadgaurīvratebhyaḥ
Genitive बृहद्गौरीव्रतस्य bṛhadgaurīvratasya
बृहद्गौरीव्रतयोः bṛhadgaurīvratayoḥ
बृहद्गौरीव्रतानाम् bṛhadgaurīvratānām
Locative बृहद्गौरीव्रते bṛhadgaurīvrate
बृहद्गौरीव्रतयोः bṛhadgaurīvratayoḥ
बृहद्गौरीव्रतेषु bṛhadgaurīvrateṣu