| Singular | Dual | Plural |
Nominative |
बृहद्गौरीव्रतम्
bṛhadgaurīvratam
|
बृहद्गौरीव्रते
bṛhadgaurīvrate
|
बृहद्गौरीव्रतानि
bṛhadgaurīvratāni
|
Vocative |
बृहद्गौरीव्रत
bṛhadgaurīvrata
|
बृहद्गौरीव्रते
bṛhadgaurīvrate
|
बृहद्गौरीव्रतानि
bṛhadgaurīvratāni
|
Accusative |
बृहद्गौरीव्रतम्
bṛhadgaurīvratam
|
बृहद्गौरीव्रते
bṛhadgaurīvrate
|
बृहद्गौरीव्रतानि
bṛhadgaurīvratāni
|
Instrumental |
बृहद्गौरीव्रतेन
bṛhadgaurīvratena
|
बृहद्गौरीव्रताभ्याम्
bṛhadgaurīvratābhyām
|
बृहद्गौरीव्रतैः
bṛhadgaurīvrataiḥ
|
Dative |
बृहद्गौरीव्रताय
bṛhadgaurīvratāya
|
बृहद्गौरीव्रताभ्याम्
bṛhadgaurīvratābhyām
|
बृहद्गौरीव्रतेभ्यः
bṛhadgaurīvratebhyaḥ
|
Ablative |
बृहद्गौरीव्रतात्
bṛhadgaurīvratāt
|
बृहद्गौरीव्रताभ्याम्
bṛhadgaurīvratābhyām
|
बृहद्गौरीव्रतेभ्यः
bṛhadgaurīvratebhyaḥ
|
Genitive |
बृहद्गौरीव्रतस्य
bṛhadgaurīvratasya
|
बृहद्गौरीव्रतयोः
bṛhadgaurīvratayoḥ
|
बृहद्गौरीव्रतानाम्
bṛhadgaurīvratānām
|
Locative |
बृहद्गौरीव्रते
bṛhadgaurīvrate
|
बृहद्गौरीव्रतयोः
bṛhadgaurīvratayoḥ
|
बृहद्गौरीव्रतेषु
bṛhadgaurīvrateṣu
|