Sanskrit tools

Sanskrit declension


Declension of बृहद्ग्रावन् bṛhadgrāvan, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative बृहद्ग्रावा bṛhadgrāvā
बृहद्ग्रावाण्-औ bṛhadgrāvāṇ-au
बृहद्ग्रावाणः bṛhadgrāvāṇaḥ
Vocative बृहद्ग्रावन् bṛhadgrāvan
बृहद्ग्रावाण्-औ bṛhadgrāvāṇ-au
बृहद्ग्रावाणः bṛhadgrāvāṇaḥ
Accusative बृहद्ग्रावाण्-अम् bṛhadgrāvāṇ-am
बृहद्ग्रावाण्-औ bṛhadgrāvāṇ-au
बृहद्ग्राव्णः bṛhadgrāvṇaḥ
Instrumental बृहद्ग्राव्णा bṛhadgrāvṇā
बृहद्ग्रावभ्याम् bṛhadgrāvabhyām
बृहद्ग्रावभिः bṛhadgrāvabhiḥ
Dative बृहद्ग्राव्णे bṛhadgrāvṇe
बृहद्ग्रावभ्याम् bṛhadgrāvabhyām
बृहद्ग्रावभ्यः bṛhadgrāvabhyaḥ
Ablative बृहद्ग्राव्णः bṛhadgrāvṇaḥ
बृहद्ग्रावभ्याम् bṛhadgrāvabhyām
बृहद्ग्रावभ्यः bṛhadgrāvabhyaḥ
Genitive बृहद्ग्राव्णः bṛhadgrāvṇaḥ
बृहद्ग्राव्णोः bṛhadgrāvṇoḥ
बृहद्ग्राव्णाम् bṛhadgrāvṇām
Locative बृहद्ग्राव्णि bṛhadgrāvṇi
बृहद्ग्रावण्-इ bṛhadgrāvaṇ-i
बृहद्ग्राव्णोः bṛhadgrāvṇoḥ
बृहद्ग्रावसु bṛhadgrāvasu