Sanskrit tools

Sanskrit declension


Declension of बृहद्ग्रावा bṛhadgrāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्ग्रावा bṛhadgrāvā
बृहद्ग्रावे bṛhadgrāve
बृहद्ग्रावाः bṛhadgrāvāḥ
Vocative बृहद्ग्रावे bṛhadgrāve
बृहद्ग्रावे bṛhadgrāve
बृहद्ग्रावाः bṛhadgrāvāḥ
Accusative बृहद्ग्रावाम् bṛhadgrāvām
बृहद्ग्रावे bṛhadgrāve
बृहद्ग्रावाः bṛhadgrāvāḥ
Instrumental बृहद्ग्रावया bṛhadgrāvayā
बृहद्ग्रावाभ्याम् bṛhadgrāvābhyām
बृहद्ग्रावाभिः bṛhadgrāvābhiḥ
Dative बृहद्ग्रावायै bṛhadgrāvāyai
बृहद्ग्रावाभ्याम् bṛhadgrāvābhyām
बृहद्ग्रावाभ्यः bṛhadgrāvābhyaḥ
Ablative बृहद्ग्रावायाः bṛhadgrāvāyāḥ
बृहद्ग्रावाभ्याम् bṛhadgrāvābhyām
बृहद्ग्रावाभ्यः bṛhadgrāvābhyaḥ
Genitive बृहद्ग्रावायाः bṛhadgrāvāyāḥ
बृहद्ग्रावयोः bṛhadgrāvayoḥ
बृहद्ग्रावाणाम् bṛhadgrāvāṇām
Locative बृहद्ग्रावायाम् bṛhadgrāvāyām
बृहद्ग्रावयोः bṛhadgrāvayoḥ
बृहद्ग्रावासु bṛhadgrāvāsu