Sanskrit tools

Sanskrit declension


Declension of बृहद्ग्रावन् bṛhadgrāvan, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative बृहद्ग्राव bṛhadgrāva
बृहद्ग्राव्णी bṛhadgrāvṇī
बृहद्ग्रावणी bṛhadgrāvaṇī
बृहद्ग्रावाणि bṛhadgrāvāṇi
Vocative बृहद्ग्राव bṛhadgrāva
बृहद्ग्रावन् bṛhadgrāvan
बृहद्ग्राव्णी bṛhadgrāvṇī
बृहद्ग्रावणी bṛhadgrāvaṇī
बृहद्ग्रावाणि bṛhadgrāvāṇi
Accusative बृहद्ग्राव bṛhadgrāva
बृहद्ग्राव्णी bṛhadgrāvṇī
बृहद्ग्रावणी bṛhadgrāvaṇī
बृहद्ग्रावाणि bṛhadgrāvāṇi
Instrumental बृहद्ग्राव्णा bṛhadgrāvṇā
बृहद्ग्रावभ्याम् bṛhadgrāvabhyām
बृहद्ग्रावभिः bṛhadgrāvabhiḥ
Dative बृहद्ग्राव्णे bṛhadgrāvṇe
बृहद्ग्रावभ्याम् bṛhadgrāvabhyām
बृहद्ग्रावभ्यः bṛhadgrāvabhyaḥ
Ablative बृहद्ग्राव्णः bṛhadgrāvṇaḥ
बृहद्ग्रावभ्याम् bṛhadgrāvabhyām
बृहद्ग्रावभ्यः bṛhadgrāvabhyaḥ
Genitive बृहद्ग्राव्णः bṛhadgrāvṇaḥ
बृहद्ग्राव्णोः bṛhadgrāvṇoḥ
बृहद्ग्राव्णाम् bṛhadgrāvṇām
Locative बृहद्ग्राव्णि bṛhadgrāvṇi
बृहद्ग्रावण्-इ bṛhadgrāvaṇ-i
बृहद्ग्राव्णोः bṛhadgrāvṇoḥ
बृहद्ग्रावसु bṛhadgrāvasu