Singular | Dual | Plural | |
Nominative |
बृहद्ग्राव
bṛhadgrāva |
बृहद्ग्राव्णी
bṛhadgrāvṇī बृहद्ग्रावणी bṛhadgrāvaṇī |
बृहद्ग्रावाणि
bṛhadgrāvāṇi |
Vocative |
बृहद्ग्राव
bṛhadgrāva बृहद्ग्रावन् bṛhadgrāvan |
बृहद्ग्राव्णी
bṛhadgrāvṇī बृहद्ग्रावणी bṛhadgrāvaṇī |
बृहद्ग्रावाणि
bṛhadgrāvāṇi |
Accusative |
बृहद्ग्राव
bṛhadgrāva |
बृहद्ग्राव्णी
bṛhadgrāvṇī बृहद्ग्रावणी bṛhadgrāvaṇī |
बृहद्ग्रावाणि
bṛhadgrāvāṇi |
Instrumental |
बृहद्ग्राव्णा
bṛhadgrāvṇā |
बृहद्ग्रावभ्याम्
bṛhadgrāvabhyām |
बृहद्ग्रावभिः
bṛhadgrāvabhiḥ |
Dative |
बृहद्ग्राव्णे
bṛhadgrāvṇe |
बृहद्ग्रावभ्याम्
bṛhadgrāvabhyām |
बृहद्ग्रावभ्यः
bṛhadgrāvabhyaḥ |
Ablative |
बृहद्ग्राव्णः
bṛhadgrāvṇaḥ |
बृहद्ग्रावभ्याम्
bṛhadgrāvabhyām |
बृहद्ग्रावभ्यः
bṛhadgrāvabhyaḥ |
Genitive |
बृहद्ग्राव्णः
bṛhadgrāvṇaḥ |
बृहद्ग्राव्णोः
bṛhadgrāvṇoḥ |
बृहद्ग्राव्णाम्
bṛhadgrāvṇām |
Locative |
बृहद्ग्राव्णि
bṛhadgrāvṇi बृहद्ग्रावण्-इ bṛhadgrāvaṇ-i |
बृहद्ग्राव्णोः
bṛhadgrāvṇoḥ |
बृहद्ग्रावसु
bṛhadgrāvasu |