Sanskrit tools

Sanskrit declension


Declension of बृहद्दर्भ bṛhaddarbha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्दर्भः bṛhaddarbhaḥ
बृहद्दर्भौ bṛhaddarbhau
बृहद्दर्भाः bṛhaddarbhāḥ
Vocative बृहद्दर्भ bṛhaddarbha
बृहद्दर्भौ bṛhaddarbhau
बृहद्दर्भाः bṛhaddarbhāḥ
Accusative बृहद्दर्भम् bṛhaddarbham
बृहद्दर्भौ bṛhaddarbhau
बृहद्दर्भान् bṛhaddarbhān
Instrumental बृहद्दर्भेण bṛhaddarbheṇa
बृहद्दर्भाभ्याम् bṛhaddarbhābhyām
बृहद्दर्भैः bṛhaddarbhaiḥ
Dative बृहद्दर्भाय bṛhaddarbhāya
बृहद्दर्भाभ्याम् bṛhaddarbhābhyām
बृहद्दर्भेभ्यः bṛhaddarbhebhyaḥ
Ablative बृहद्दर्भात् bṛhaddarbhāt
बृहद्दर्भाभ्याम् bṛhaddarbhābhyām
बृहद्दर्भेभ्यः bṛhaddarbhebhyaḥ
Genitive बृहद्दर्भस्य bṛhaddarbhasya
बृहद्दर्भयोः bṛhaddarbhayoḥ
बृहद्दर्भाणाम् bṛhaddarbhāṇām
Locative बृहद्दर्भे bṛhaddarbhe
बृहद्दर्भयोः bṛhaddarbhayoḥ
बृहद्दर्भेषु bṛhaddarbheṣu