| Singular | Dual | Plural |
Nominative |
बृहद्दर्भः
bṛhaddarbhaḥ
|
बृहद्दर्भौ
bṛhaddarbhau
|
बृहद्दर्भाः
bṛhaddarbhāḥ
|
Vocative |
बृहद्दर्भ
bṛhaddarbha
|
बृहद्दर्भौ
bṛhaddarbhau
|
बृहद्दर्भाः
bṛhaddarbhāḥ
|
Accusative |
बृहद्दर्भम्
bṛhaddarbham
|
बृहद्दर्भौ
bṛhaddarbhau
|
बृहद्दर्भान्
bṛhaddarbhān
|
Instrumental |
बृहद्दर्भेण
bṛhaddarbheṇa
|
बृहद्दर्भाभ्याम्
bṛhaddarbhābhyām
|
बृहद्दर्भैः
bṛhaddarbhaiḥ
|
Dative |
बृहद्दर्भाय
bṛhaddarbhāya
|
बृहद्दर्भाभ्याम्
bṛhaddarbhābhyām
|
बृहद्दर्भेभ्यः
bṛhaddarbhebhyaḥ
|
Ablative |
बृहद्दर्भात्
bṛhaddarbhāt
|
बृहद्दर्भाभ्याम्
bṛhaddarbhābhyām
|
बृहद्दर्भेभ्यः
bṛhaddarbhebhyaḥ
|
Genitive |
बृहद्दर्भस्य
bṛhaddarbhasya
|
बृहद्दर्भयोः
bṛhaddarbhayoḥ
|
बृहद्दर्भाणाम्
bṛhaddarbhāṇām
|
Locative |
बृहद्दर्भे
bṛhaddarbhe
|
बृहद्दर्भयोः
bṛhaddarbhayoḥ
|
बृहद्दर्भेषु
bṛhaddarbheṣu
|