Sanskrit tools

Sanskrit declension


Declension of बृहद्दल bṛhaddala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्दलः bṛhaddalaḥ
बृहद्दलौ bṛhaddalau
बृहद्दलाः bṛhaddalāḥ
Vocative बृहद्दल bṛhaddala
बृहद्दलौ bṛhaddalau
बृहद्दलाः bṛhaddalāḥ
Accusative बृहद्दलम् bṛhaddalam
बृहद्दलौ bṛhaddalau
बृहद्दलान् bṛhaddalān
Instrumental बृहद्दलेन bṛhaddalena
बृहद्दलाभ्याम् bṛhaddalābhyām
बृहद्दलैः bṛhaddalaiḥ
Dative बृहद्दलाय bṛhaddalāya
बृहद्दलाभ्याम् bṛhaddalābhyām
बृहद्दलेभ्यः bṛhaddalebhyaḥ
Ablative बृहद्दलात् bṛhaddalāt
बृहद्दलाभ्याम् bṛhaddalābhyām
बृहद्दलेभ्यः bṛhaddalebhyaḥ
Genitive बृहद्दलस्य bṛhaddalasya
बृहद्दलयोः bṛhaddalayoḥ
बृहद्दलानाम् bṛhaddalānām
Locative बृहद्दले bṛhaddale
बृहद्दलयोः bṛhaddalayoḥ
बृहद्दलेषु bṛhaddaleṣu