Sanskrit tools

Sanskrit declension


Declension of बृहद्दिव bṛhaddiva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्दिवः bṛhaddivaḥ
बृहद्दिवौ bṛhaddivau
बृहद्दिवाः bṛhaddivāḥ
Vocative बृहद्दिव bṛhaddiva
बृहद्दिवौ bṛhaddivau
बृहद्दिवाः bṛhaddivāḥ
Accusative बृहद्दिवम् bṛhaddivam
बृहद्दिवौ bṛhaddivau
बृहद्दिवान् bṛhaddivān
Instrumental बृहद्दिवेन bṛhaddivena
बृहद्दिवाभ्याम् bṛhaddivābhyām
बृहद्दिवैः bṛhaddivaiḥ
Dative बृहद्दिवाय bṛhaddivāya
बृहद्दिवाभ्याम् bṛhaddivābhyām
बृहद्दिवेभ्यः bṛhaddivebhyaḥ
Ablative बृहद्दिवात् bṛhaddivāt
बृहद्दिवाभ्याम् bṛhaddivābhyām
बृहद्दिवेभ्यः bṛhaddivebhyaḥ
Genitive बृहद्दिवस्य bṛhaddivasya
बृहद्दिवयोः bṛhaddivayoḥ
बृहद्दिवानाम् bṛhaddivānām
Locative बृहद्दिवे bṛhaddive
बृहद्दिवयोः bṛhaddivayoḥ
बृहद्दिवेषु bṛhaddiveṣu