Sanskrit tools

Sanskrit declension


Declension of बृहद्दिवा bṛhaddivā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्दिवा bṛhaddivā
बृहद्दिवे bṛhaddive
बृहद्दिवाः bṛhaddivāḥ
Vocative बृहद्दिवे bṛhaddive
बृहद्दिवे bṛhaddive
बृहद्दिवाः bṛhaddivāḥ
Accusative बृहद्दिवाम् bṛhaddivām
बृहद्दिवे bṛhaddive
बृहद्दिवाः bṛhaddivāḥ
Instrumental बृहद्दिवया bṛhaddivayā
बृहद्दिवाभ्याम् bṛhaddivābhyām
बृहद्दिवाभिः bṛhaddivābhiḥ
Dative बृहद्दिवायै bṛhaddivāyai
बृहद्दिवाभ्याम् bṛhaddivābhyām
बृहद्दिवाभ्यः bṛhaddivābhyaḥ
Ablative बृहद्दिवायाः bṛhaddivāyāḥ
बृहद्दिवाभ्याम् bṛhaddivābhyām
बृहद्दिवाभ्यः bṛhaddivābhyaḥ
Genitive बृहद्दिवायाः bṛhaddivāyāḥ
बृहद्दिवयोः bṛhaddivayoḥ
बृहद्दिवानाम् bṛhaddivānām
Locative बृहद्दिवायाम् bṛhaddivāyām
बृहद्दिवयोः bṛhaddivayoḥ
बृहद्दिवासु bṛhaddivāsu