Sanskrit tools

Sanskrit declension


Declension of बृहद्दुर्ग bṛhaddurga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्दुर्गः bṛhaddurgaḥ
बृहद्दुर्गौ bṛhaddurgau
बृहद्दुर्गाः bṛhaddurgāḥ
Vocative बृहद्दुर्ग bṛhaddurga
बृहद्दुर्गौ bṛhaddurgau
बृहद्दुर्गाः bṛhaddurgāḥ
Accusative बृहद्दुर्गम् bṛhaddurgam
बृहद्दुर्गौ bṛhaddurgau
बृहद्दुर्गान् bṛhaddurgān
Instrumental बृहद्दुर्गेण bṛhaddurgeṇa
बृहद्दुर्गाभ्याम् bṛhaddurgābhyām
बृहद्दुर्गैः bṛhaddurgaiḥ
Dative बृहद्दुर्गाय bṛhaddurgāya
बृहद्दुर्गाभ्याम् bṛhaddurgābhyām
बृहद्दुर्गेभ्यः bṛhaddurgebhyaḥ
Ablative बृहद्दुर्गात् bṛhaddurgāt
बृहद्दुर्गाभ्याम् bṛhaddurgābhyām
बृहद्दुर्गेभ्यः bṛhaddurgebhyaḥ
Genitive बृहद्दुर्गस्य bṛhaddurgasya
बृहद्दुर्गयोः bṛhaddurgayoḥ
बृहद्दुर्गाणाम् bṛhaddurgāṇām
Locative बृहद्दुर्गे bṛhaddurge
बृहद्दुर्गयोः bṛhaddurgayoḥ
बृहद्दुर्गेषु bṛhaddurgeṣu