Sanskrit tools

Sanskrit declension


Declension of बृहद्देवता bṛhaddevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्देवता bṛhaddevatā
बृहद्देवते bṛhaddevate
बृहद्देवताः bṛhaddevatāḥ
Vocative बृहद्देवते bṛhaddevate
बृहद्देवते bṛhaddevate
बृहद्देवताः bṛhaddevatāḥ
Accusative बृहद्देवताम् bṛhaddevatām
बृहद्देवते bṛhaddevate
बृहद्देवताः bṛhaddevatāḥ
Instrumental बृहद्देवतया bṛhaddevatayā
बृहद्देवताभ्याम् bṛhaddevatābhyām
बृहद्देवताभिः bṛhaddevatābhiḥ
Dative बृहद्देवतायै bṛhaddevatāyai
बृहद्देवताभ्याम् bṛhaddevatābhyām
बृहद्देवताभ्यः bṛhaddevatābhyaḥ
Ablative बृहद्देवतायाः bṛhaddevatāyāḥ
बृहद्देवताभ्याम् bṛhaddevatābhyām
बृहद्देवताभ्यः bṛhaddevatābhyaḥ
Genitive बृहद्देवतायाः bṛhaddevatāyāḥ
बृहद्देवतयोः bṛhaddevatayoḥ
बृहद्देवतानाम् bṛhaddevatānām
Locative बृहद्देवतायाम् bṛhaddevatāyām
बृहद्देवतयोः bṛhaddevatayoḥ
बृहद्देवतासु bṛhaddevatāsu