Sanskrit tools

Sanskrit declension


Declension of बृहद्द्युति bṛhaddyuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्द्युतिः bṛhaddyutiḥ
बृहद्द्युती bṛhaddyutī
बृहद्द्युतयः bṛhaddyutayaḥ
Vocative बृहद्द्युते bṛhaddyute
बृहद्द्युती bṛhaddyutī
बृहद्द्युतयः bṛhaddyutayaḥ
Accusative बृहद्द्युतिम् bṛhaddyutim
बृहद्द्युती bṛhaddyutī
बृहद्द्युतीः bṛhaddyutīḥ
Instrumental बृहद्द्युत्या bṛhaddyutyā
बृहद्द्युतिभ्याम् bṛhaddyutibhyām
बृहद्द्युतिभिः bṛhaddyutibhiḥ
Dative बृहद्द्युतये bṛhaddyutaye
बृहद्द्युत्यै bṛhaddyutyai
बृहद्द्युतिभ्याम् bṛhaddyutibhyām
बृहद्द्युतिभ्यः bṛhaddyutibhyaḥ
Ablative बृहद्द्युतेः bṛhaddyuteḥ
बृहद्द्युत्याः bṛhaddyutyāḥ
बृहद्द्युतिभ्याम् bṛhaddyutibhyām
बृहद्द्युतिभ्यः bṛhaddyutibhyaḥ
Genitive बृहद्द्युतेः bṛhaddyuteḥ
बृहद्द्युत्याः bṛhaddyutyāḥ
बृहद्द्युत्योः bṛhaddyutyoḥ
बृहद्द्युतीनाम् bṛhaddyutīnām
Locative बृहद्द्युतौ bṛhaddyutau
बृहद्द्युत्याम् bṛhaddyutyām
बृहद्द्युत्योः bṛhaddyutyoḥ
बृहद्द्युतिषु bṛhaddyutiṣu