Sanskrit tools

Sanskrit declension


Declension of बृहद्द्युति bṛhaddyuti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्द्युतिः bṛhaddyutiḥ
बृहद्द्युती bṛhaddyutī
बृहद्द्युतयः bṛhaddyutayaḥ
Vocative बृहद्द्युते bṛhaddyute
बृहद्द्युती bṛhaddyutī
बृहद्द्युतयः bṛhaddyutayaḥ
Accusative बृहद्द्युतिम् bṛhaddyutim
बृहद्द्युती bṛhaddyutī
बृहद्द्युतीन् bṛhaddyutīn
Instrumental बृहद्द्युतिना bṛhaddyutinā
बृहद्द्युतिभ्याम् bṛhaddyutibhyām
बृहद्द्युतिभिः bṛhaddyutibhiḥ
Dative बृहद्द्युतये bṛhaddyutaye
बृहद्द्युतिभ्याम् bṛhaddyutibhyām
बृहद्द्युतिभ्यः bṛhaddyutibhyaḥ
Ablative बृहद्द्युतेः bṛhaddyuteḥ
बृहद्द्युतिभ्याम् bṛhaddyutibhyām
बृहद्द्युतिभ्यः bṛhaddyutibhyaḥ
Genitive बृहद्द्युतेः bṛhaddyuteḥ
बृहद्द्युत्योः bṛhaddyutyoḥ
बृहद्द्युतीनाम् bṛhaddyutīnām
Locative बृहद्द्युतौ bṛhaddyutau
बृहद्द्युत्योः bṛhaddyutyoḥ
बृहद्द्युतिषु bṛhaddyutiṣu