Sanskrit tools

Sanskrit declension


Declension of बृहद्धर्मप्रकाश bṛhaddharmaprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्धर्मप्रकाशः bṛhaddharmaprakāśaḥ
बृहद्धर्मप्रकाशौ bṛhaddharmaprakāśau
बृहद्धर्मप्रकाशाः bṛhaddharmaprakāśāḥ
Vocative बृहद्धर्मप्रकाश bṛhaddharmaprakāśa
बृहद्धर्मप्रकाशौ bṛhaddharmaprakāśau
बृहद्धर्मप्रकाशाः bṛhaddharmaprakāśāḥ
Accusative बृहद्धर्मप्रकाशम् bṛhaddharmaprakāśam
बृहद्धर्मप्रकाशौ bṛhaddharmaprakāśau
बृहद्धर्मप्रकाशान् bṛhaddharmaprakāśān
Instrumental बृहद्धर्मप्रकाशेन bṛhaddharmaprakāśena
बृहद्धर्मप्रकाशाभ्याम् bṛhaddharmaprakāśābhyām
बृहद्धर्मप्रकाशैः bṛhaddharmaprakāśaiḥ
Dative बृहद्धर्मप्रकाशाय bṛhaddharmaprakāśāya
बृहद्धर्मप्रकाशाभ्याम् bṛhaddharmaprakāśābhyām
बृहद्धर्मप्रकाशेभ्यः bṛhaddharmaprakāśebhyaḥ
Ablative बृहद्धर्मप्रकाशात् bṛhaddharmaprakāśāt
बृहद्धर्मप्रकाशाभ्याम् bṛhaddharmaprakāśābhyām
बृहद्धर्मप्रकाशेभ्यः bṛhaddharmaprakāśebhyaḥ
Genitive बृहद्धर्मप्रकाशस्य bṛhaddharmaprakāśasya
बृहद्धर्मप्रकाशयोः bṛhaddharmaprakāśayoḥ
बृहद्धर्मप्रकाशानाम् bṛhaddharmaprakāśānām
Locative बृहद्धर्मप्रकाशे bṛhaddharmaprakāśe
बृहद्धर्मप्रकाशयोः bṛhaddharmaprakāśayoḥ
बृहद्धर्मप्रकाशेषु bṛhaddharmaprakāśeṣu