| Singular | Dual | Plural |
Nominative |
बृहद्धर्मप्रकाशः
bṛhaddharmaprakāśaḥ
|
बृहद्धर्मप्रकाशौ
bṛhaddharmaprakāśau
|
बृहद्धर्मप्रकाशाः
bṛhaddharmaprakāśāḥ
|
Vocative |
बृहद्धर्मप्रकाश
bṛhaddharmaprakāśa
|
बृहद्धर्मप्रकाशौ
bṛhaddharmaprakāśau
|
बृहद्धर्मप्रकाशाः
bṛhaddharmaprakāśāḥ
|
Accusative |
बृहद्धर्मप्रकाशम्
bṛhaddharmaprakāśam
|
बृहद्धर्मप्रकाशौ
bṛhaddharmaprakāśau
|
बृहद्धर्मप्रकाशान्
bṛhaddharmaprakāśān
|
Instrumental |
बृहद्धर्मप्रकाशेन
bṛhaddharmaprakāśena
|
बृहद्धर्मप्रकाशाभ्याम्
bṛhaddharmaprakāśābhyām
|
बृहद्धर्मप्रकाशैः
bṛhaddharmaprakāśaiḥ
|
Dative |
बृहद्धर्मप्रकाशाय
bṛhaddharmaprakāśāya
|
बृहद्धर्मप्रकाशाभ्याम्
bṛhaddharmaprakāśābhyām
|
बृहद्धर्मप्रकाशेभ्यः
bṛhaddharmaprakāśebhyaḥ
|
Ablative |
बृहद्धर्मप्रकाशात्
bṛhaddharmaprakāśāt
|
बृहद्धर्मप्रकाशाभ्याम्
bṛhaddharmaprakāśābhyām
|
बृहद्धर्मप्रकाशेभ्यः
bṛhaddharmaprakāśebhyaḥ
|
Genitive |
बृहद्धर्मप्रकाशस्य
bṛhaddharmaprakāśasya
|
बृहद्धर्मप्रकाशयोः
bṛhaddharmaprakāśayoḥ
|
बृहद्धर्मप्रकाशानाम्
bṛhaddharmaprakāśānām
|
Locative |
बृहद्धर्मप्रकाशे
bṛhaddharmaprakāśe
|
बृहद्धर्मप्रकाशयोः
bṛhaddharmaprakāśayoḥ
|
बृहद्धर्मप्रकाशेषु
bṛhaddharmaprakāśeṣu
|