| Singular | Dual | Plural |
Nominative |
बृहद्धुस्तूरः
bṛhaddhustūraḥ
|
बृहद्धुस्तूरौ
bṛhaddhustūrau
|
बृहद्धुस्तूराः
bṛhaddhustūrāḥ
|
Vocative |
बृहद्धुस्तूर
bṛhaddhustūra
|
बृहद्धुस्तूरौ
bṛhaddhustūrau
|
बृहद्धुस्तूराः
bṛhaddhustūrāḥ
|
Accusative |
बृहद्धुस्तूरम्
bṛhaddhustūram
|
बृहद्धुस्तूरौ
bṛhaddhustūrau
|
बृहद्धुस्तूरान्
bṛhaddhustūrān
|
Instrumental |
बृहद्धुस्तूरेण
bṛhaddhustūreṇa
|
बृहद्धुस्तूराभ्याम्
bṛhaddhustūrābhyām
|
बृहद्धुस्तूरैः
bṛhaddhustūraiḥ
|
Dative |
बृहद्धुस्तूराय
bṛhaddhustūrāya
|
बृहद्धुस्तूराभ्याम्
bṛhaddhustūrābhyām
|
बृहद्धुस्तूरेभ्यः
bṛhaddhustūrebhyaḥ
|
Ablative |
बृहद्धुस्तूरात्
bṛhaddhustūrāt
|
बृहद्धुस्तूराभ्याम्
bṛhaddhustūrābhyām
|
बृहद्धुस्तूरेभ्यः
bṛhaddhustūrebhyaḥ
|
Genitive |
बृहद्धुस्तूरस्य
bṛhaddhustūrasya
|
बृहद्धुस्तूरयोः
bṛhaddhustūrayoḥ
|
बृहद्धुस्तूराणाम्
bṛhaddhustūrāṇām
|
Locative |
बृहद्धुस्तूरे
bṛhaddhustūre
|
बृहद्धुस्तूरयोः
bṛhaddhustūrayoḥ
|
बृहद्धुस्तूरेषु
bṛhaddhustūreṣu
|