Sanskrit tools

Sanskrit declension


Declension of बृहद्धुस्तूर bṛhaddhustūra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्धुस्तूरः bṛhaddhustūraḥ
बृहद्धुस्तूरौ bṛhaddhustūrau
बृहद्धुस्तूराः bṛhaddhustūrāḥ
Vocative बृहद्धुस्तूर bṛhaddhustūra
बृहद्धुस्तूरौ bṛhaddhustūrau
बृहद्धुस्तूराः bṛhaddhustūrāḥ
Accusative बृहद्धुस्तूरम् bṛhaddhustūram
बृहद्धुस्तूरौ bṛhaddhustūrau
बृहद्धुस्तूरान् bṛhaddhustūrān
Instrumental बृहद्धुस्तूरेण bṛhaddhustūreṇa
बृहद्धुस्तूराभ्याम् bṛhaddhustūrābhyām
बृहद्धुस्तूरैः bṛhaddhustūraiḥ
Dative बृहद्धुस्तूराय bṛhaddhustūrāya
बृहद्धुस्तूराभ्याम् bṛhaddhustūrābhyām
बृहद्धुस्तूरेभ्यः bṛhaddhustūrebhyaḥ
Ablative बृहद्धुस्तूरात् bṛhaddhustūrāt
बृहद्धुस्तूराभ्याम् bṛhaddhustūrābhyām
बृहद्धुस्तूरेभ्यः bṛhaddhustūrebhyaḥ
Genitive बृहद्धुस्तूरस्य bṛhaddhustūrasya
बृहद्धुस्तूरयोः bṛhaddhustūrayoḥ
बृहद्धुस्तूराणाम् bṛhaddhustūrāṇām
Locative बृहद्धुस्तूरे bṛhaddhustūre
बृहद्धुस्तूरयोः bṛhaddhustūrayoḥ
बृहद्धुस्तूरेषु bṛhaddhustūreṣu