Sanskrit tools

Sanskrit declension


Declension of बृहद्धेमाद्रि bṛhaddhemādri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्धेमाद्रिः bṛhaddhemādriḥ
बृहद्धेमाद्री bṛhaddhemādrī
बृहद्धेमाद्रयः bṛhaddhemādrayaḥ
Vocative बृहद्धेमाद्रे bṛhaddhemādre
बृहद्धेमाद्री bṛhaddhemādrī
बृहद्धेमाद्रयः bṛhaddhemādrayaḥ
Accusative बृहद्धेमाद्रिम् bṛhaddhemādrim
बृहद्धेमाद्री bṛhaddhemādrī
बृहद्धेमाद्रीन् bṛhaddhemādrīn
Instrumental बृहद्धेमाद्रिणा bṛhaddhemādriṇā
बृहद्धेमाद्रिभ्याम् bṛhaddhemādribhyām
बृहद्धेमाद्रिभिः bṛhaddhemādribhiḥ
Dative बृहद्धेमाद्रये bṛhaddhemādraye
बृहद्धेमाद्रिभ्याम् bṛhaddhemādribhyām
बृहद्धेमाद्रिभ्यः bṛhaddhemādribhyaḥ
Ablative बृहद्धेमाद्रेः bṛhaddhemādreḥ
बृहद्धेमाद्रिभ्याम् bṛhaddhemādribhyām
बृहद्धेमाद्रिभ्यः bṛhaddhemādribhyaḥ
Genitive बृहद्धेमाद्रेः bṛhaddhemādreḥ
बृहद्धेमाद्र्योः bṛhaddhemādryoḥ
बृहद्धेमाद्रीणाम् bṛhaddhemādrīṇām
Locative बृहद्धेमाद्रौ bṛhaddhemādrau
बृहद्धेमाद्र्योः bṛhaddhemādryoḥ
बृहद्धेमाद्रिषु bṛhaddhemādriṣu