| Singular | Dual | Plural |
Nominative |
बृहद्धेमाद्रिः
bṛhaddhemādriḥ
|
बृहद्धेमाद्री
bṛhaddhemādrī
|
बृहद्धेमाद्रयः
bṛhaddhemādrayaḥ
|
Vocative |
बृहद्धेमाद्रे
bṛhaddhemādre
|
बृहद्धेमाद्री
bṛhaddhemādrī
|
बृहद्धेमाद्रयः
bṛhaddhemādrayaḥ
|
Accusative |
बृहद्धेमाद्रिम्
bṛhaddhemādrim
|
बृहद्धेमाद्री
bṛhaddhemādrī
|
बृहद्धेमाद्रीन्
bṛhaddhemādrīn
|
Instrumental |
बृहद्धेमाद्रिणा
bṛhaddhemādriṇā
|
बृहद्धेमाद्रिभ्याम्
bṛhaddhemādribhyām
|
बृहद्धेमाद्रिभिः
bṛhaddhemādribhiḥ
|
Dative |
बृहद्धेमाद्रये
bṛhaddhemādraye
|
बृहद्धेमाद्रिभ्याम्
bṛhaddhemādribhyām
|
बृहद्धेमाद्रिभ्यः
bṛhaddhemādribhyaḥ
|
Ablative |
बृहद्धेमाद्रेः
bṛhaddhemādreḥ
|
बृहद्धेमाद्रिभ्याम्
bṛhaddhemādribhyām
|
बृहद्धेमाद्रिभ्यः
bṛhaddhemādribhyaḥ
|
Genitive |
बृहद्धेमाद्रेः
bṛhaddhemādreḥ
|
बृहद्धेमाद्र्योः
bṛhaddhemādryoḥ
|
बृहद्धेमाद्रीणाम्
bṛhaddhemādrīṇām
|
Locative |
बृहद्धेमाद्रौ
bṛhaddhemādrau
|
बृहद्धेमाद्र्योः
bṛhaddhemādryoḥ
|
बृहद्धेमाद्रिषु
bṛhaddhemādriṣu
|