Sanskrit tools

Sanskrit declension


Declension of बृहद्धोमपद्धति bṛhaddhomapaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्धोमपद्धतिः bṛhaddhomapaddhatiḥ
बृहद्धोमपद्धती bṛhaddhomapaddhatī
बृहद्धोमपद्धतयः bṛhaddhomapaddhatayaḥ
Vocative बृहद्धोमपद्धते bṛhaddhomapaddhate
बृहद्धोमपद्धती bṛhaddhomapaddhatī
बृहद्धोमपद्धतयः bṛhaddhomapaddhatayaḥ
Accusative बृहद्धोमपद्धतिम् bṛhaddhomapaddhatim
बृहद्धोमपद्धती bṛhaddhomapaddhatī
बृहद्धोमपद्धतीः bṛhaddhomapaddhatīḥ
Instrumental बृहद्धोमपद्धत्या bṛhaddhomapaddhatyā
बृहद्धोमपद्धतिभ्याम् bṛhaddhomapaddhatibhyām
बृहद्धोमपद्धतिभिः bṛhaddhomapaddhatibhiḥ
Dative बृहद्धोमपद्धतये bṛhaddhomapaddhataye
बृहद्धोमपद्धत्यै bṛhaddhomapaddhatyai
बृहद्धोमपद्धतिभ्याम् bṛhaddhomapaddhatibhyām
बृहद्धोमपद्धतिभ्यः bṛhaddhomapaddhatibhyaḥ
Ablative बृहद्धोमपद्धतेः bṛhaddhomapaddhateḥ
बृहद्धोमपद्धत्याः bṛhaddhomapaddhatyāḥ
बृहद्धोमपद्धतिभ्याम् bṛhaddhomapaddhatibhyām
बृहद्धोमपद्धतिभ्यः bṛhaddhomapaddhatibhyaḥ
Genitive बृहद्धोमपद्धतेः bṛhaddhomapaddhateḥ
बृहद्धोमपद्धत्याः bṛhaddhomapaddhatyāḥ
बृहद्धोमपद्धत्योः bṛhaddhomapaddhatyoḥ
बृहद्धोमपद्धतीनाम् bṛhaddhomapaddhatīnām
Locative बृहद्धोमपद्धतौ bṛhaddhomapaddhatau
बृहद्धोमपद्धत्याम् bṛhaddhomapaddhatyām
बृहद्धोमपद्धत्योः bṛhaddhomapaddhatyoḥ
बृहद्धोमपद्धतिषु bṛhaddhomapaddhatiṣu