Singular | Dual | Plural | |
Nominative |
बृहद्धोमपद्धतिः
bṛhaddhomapaddhatiḥ |
बृहद्धोमपद्धती
bṛhaddhomapaddhatī |
बृहद्धोमपद्धतयः
bṛhaddhomapaddhatayaḥ |
Vocative |
बृहद्धोमपद्धते
bṛhaddhomapaddhate |
बृहद्धोमपद्धती
bṛhaddhomapaddhatī |
बृहद्धोमपद्धतयः
bṛhaddhomapaddhatayaḥ |
Accusative |
बृहद्धोमपद्धतिम्
bṛhaddhomapaddhatim |
बृहद्धोमपद्धती
bṛhaddhomapaddhatī |
बृहद्धोमपद्धतीः
bṛhaddhomapaddhatīḥ |
Instrumental |
बृहद्धोमपद्धत्या
bṛhaddhomapaddhatyā |
बृहद्धोमपद्धतिभ्याम्
bṛhaddhomapaddhatibhyām |
बृहद्धोमपद्धतिभिः
bṛhaddhomapaddhatibhiḥ |
Dative |
बृहद्धोमपद्धतये
bṛhaddhomapaddhataye बृहद्धोमपद्धत्यै bṛhaddhomapaddhatyai |
बृहद्धोमपद्धतिभ्याम्
bṛhaddhomapaddhatibhyām |
बृहद्धोमपद्धतिभ्यः
bṛhaddhomapaddhatibhyaḥ |
Ablative |
बृहद्धोमपद्धतेः
bṛhaddhomapaddhateḥ बृहद्धोमपद्धत्याः bṛhaddhomapaddhatyāḥ |
बृहद्धोमपद्धतिभ्याम्
bṛhaddhomapaddhatibhyām |
बृहद्धोमपद्धतिभ्यः
bṛhaddhomapaddhatibhyaḥ |
Genitive |
बृहद्धोमपद्धतेः
bṛhaddhomapaddhateḥ बृहद्धोमपद्धत्याः bṛhaddhomapaddhatyāḥ |
बृहद्धोमपद्धत्योः
bṛhaddhomapaddhatyoḥ |
बृहद्धोमपद्धतीनाम्
bṛhaddhomapaddhatīnām |
Locative |
बृहद्धोमपद्धतौ
bṛhaddhomapaddhatau बृहद्धोमपद्धत्याम् bṛhaddhomapaddhatyām |
बृहद्धोमपद्धत्योः
bṛhaddhomapaddhatyoḥ |
बृहद्धोमपद्धतिषु
bṛhaddhomapaddhatiṣu |