Sanskrit tools

Sanskrit declension


Declension of बृहद्ध्वज bṛhaddhvaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्ध्वजः bṛhaddhvajaḥ
बृहद्ध्वजौ bṛhaddhvajau
बृहद्ध्वजाः bṛhaddhvajāḥ
Vocative बृहद्ध्वज bṛhaddhvaja
बृहद्ध्वजौ bṛhaddhvajau
बृहद्ध्वजाः bṛhaddhvajāḥ
Accusative बृहद्ध्वजम् bṛhaddhvajam
बृहद्ध्वजौ bṛhaddhvajau
बृहद्ध्वजान् bṛhaddhvajān
Instrumental बृहद्ध्वजेन bṛhaddhvajena
बृहद्ध्वजाभ्याम् bṛhaddhvajābhyām
बृहद्ध्वजैः bṛhaddhvajaiḥ
Dative बृहद्ध्वजाय bṛhaddhvajāya
बृहद्ध्वजाभ्याम् bṛhaddhvajābhyām
बृहद्ध्वजेभ्यः bṛhaddhvajebhyaḥ
Ablative बृहद्ध्वजात् bṛhaddhvajāt
बृहद्ध्वजाभ्याम् bṛhaddhvajābhyām
बृहद्ध्वजेभ्यः bṛhaddhvajebhyaḥ
Genitive बृहद्ध्वजस्य bṛhaddhvajasya
बृहद्ध्वजयोः bṛhaddhvajayoḥ
बृहद्ध्वजानाम् bṛhaddhvajānām
Locative बृहद्ध्वजे bṛhaddhvaje
बृहद्ध्वजयोः bṛhaddhvajayoḥ
बृहद्ध्वजेषु bṛhaddhvajeṣu