| Singular | Dual | Plural |
Nominative |
बृहद्ध्वजः
bṛhaddhvajaḥ
|
बृहद्ध्वजौ
bṛhaddhvajau
|
बृहद्ध्वजाः
bṛhaddhvajāḥ
|
Vocative |
बृहद्ध्वज
bṛhaddhvaja
|
बृहद्ध्वजौ
bṛhaddhvajau
|
बृहद्ध्वजाः
bṛhaddhvajāḥ
|
Accusative |
बृहद्ध्वजम्
bṛhaddhvajam
|
बृहद्ध्वजौ
bṛhaddhvajau
|
बृहद्ध्वजान्
bṛhaddhvajān
|
Instrumental |
बृहद्ध्वजेन
bṛhaddhvajena
|
बृहद्ध्वजाभ्याम्
bṛhaddhvajābhyām
|
बृहद्ध्वजैः
bṛhaddhvajaiḥ
|
Dative |
बृहद्ध्वजाय
bṛhaddhvajāya
|
बृहद्ध्वजाभ्याम्
bṛhaddhvajābhyām
|
बृहद्ध्वजेभ्यः
bṛhaddhvajebhyaḥ
|
Ablative |
बृहद्ध्वजात्
bṛhaddhvajāt
|
बृहद्ध्वजाभ्याम्
bṛhaddhvajābhyām
|
बृहद्ध्वजेभ्यः
bṛhaddhvajebhyaḥ
|
Genitive |
बृहद्ध्वजस्य
bṛhaddhvajasya
|
बृहद्ध्वजयोः
bṛhaddhvajayoḥ
|
बृहद्ध्वजानाम्
bṛhaddhvajānām
|
Locative |
बृहद्ध्वजे
bṛhaddhvaje
|
बृहद्ध्वजयोः
bṛhaddhvajayoḥ
|
बृहद्ध्वजेषु
bṛhaddhvajeṣu
|