Sanskrit tools

Sanskrit declension


Declension of बृहद्बीज bṛhadbīja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्बीजः bṛhadbījaḥ
बृहद्बीजौ bṛhadbījau
बृहद्बीजाः bṛhadbījāḥ
Vocative बृहद्बीज bṛhadbīja
बृहद्बीजौ bṛhadbījau
बृहद्बीजाः bṛhadbījāḥ
Accusative बृहद्बीजम् bṛhadbījam
बृहद्बीजौ bṛhadbījau
बृहद्बीजान् bṛhadbījān
Instrumental बृहद्बीजेन bṛhadbījena
बृहद्बीजाभ्याम् bṛhadbījābhyām
बृहद्बीजैः bṛhadbījaiḥ
Dative बृहद्बीजाय bṛhadbījāya
बृहद्बीजाभ्याम् bṛhadbījābhyām
बृहद्बीजेभ्यः bṛhadbījebhyaḥ
Ablative बृहद्बीजात् bṛhadbījāt
बृहद्बीजाभ्याम् bṛhadbījābhyām
बृहद्बीजेभ्यः bṛhadbījebhyaḥ
Genitive बृहद्बीजस्य bṛhadbījasya
बृहद्बीजयोः bṛhadbījayoḥ
बृहद्बीजानाम् bṛhadbījānām
Locative बृहद्बीजे bṛhadbīje
बृहद्बीजयोः bṛhadbījayoḥ
बृहद्बीजेषु bṛhadbījeṣu