Sanskrit tools

Sanskrit declension


Declension of बृहद्बृहस्पति bṛhadbṛhaspati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्बृहस्पतिः bṛhadbṛhaspatiḥ
बृहद्बृहस्पती bṛhadbṛhaspatī
बृहद्बृहस्पतयः bṛhadbṛhaspatayaḥ
Vocative बृहद्बृहस्पते bṛhadbṛhaspate
बृहद्बृहस्पती bṛhadbṛhaspatī
बृहद्बृहस्पतयः bṛhadbṛhaspatayaḥ
Accusative बृहद्बृहस्पतिम् bṛhadbṛhaspatim
बृहद्बृहस्पती bṛhadbṛhaspatī
बृहद्बृहस्पतीन् bṛhadbṛhaspatīn
Instrumental बृहद्बृहस्पतिना bṛhadbṛhaspatinā
बृहद्बृहस्पतिभ्याम् bṛhadbṛhaspatibhyām
बृहद्बृहस्पतिभिः bṛhadbṛhaspatibhiḥ
Dative बृहद्बृहस्पतये bṛhadbṛhaspataye
बृहद्बृहस्पतिभ्याम् bṛhadbṛhaspatibhyām
बृहद्बृहस्पतिभ्यः bṛhadbṛhaspatibhyaḥ
Ablative बृहद्बृहस्पतेः bṛhadbṛhaspateḥ
बृहद्बृहस्पतिभ्याम् bṛhadbṛhaspatibhyām
बृहद्बृहस्पतिभ्यः bṛhadbṛhaspatibhyaḥ
Genitive बृहद्बृहस्पतेः bṛhadbṛhaspateḥ
बृहद्बृहस्पत्योः bṛhadbṛhaspatyoḥ
बृहद्बृहस्पतीनाम् bṛhadbṛhaspatīnām
Locative बृहद्बृहस्पतौ bṛhadbṛhaspatau
बृहद्बृहस्पत्योः bṛhadbṛhaspatyoḥ
बृहद्बृहस्पतिषु bṛhadbṛhaspatiṣu