| Singular | Dual | Plural |
Nominative |
बृहद्बृहस्पतिः
bṛhadbṛhaspatiḥ
|
बृहद्बृहस्पती
bṛhadbṛhaspatī
|
बृहद्बृहस्पतयः
bṛhadbṛhaspatayaḥ
|
Vocative |
बृहद्बृहस्पते
bṛhadbṛhaspate
|
बृहद्बृहस्पती
bṛhadbṛhaspatī
|
बृहद्बृहस्पतयः
bṛhadbṛhaspatayaḥ
|
Accusative |
बृहद्बृहस्पतिम्
bṛhadbṛhaspatim
|
बृहद्बृहस्पती
bṛhadbṛhaspatī
|
बृहद्बृहस्पतीन्
bṛhadbṛhaspatīn
|
Instrumental |
बृहद्बृहस्पतिना
bṛhadbṛhaspatinā
|
बृहद्बृहस्पतिभ्याम्
bṛhadbṛhaspatibhyām
|
बृहद्बृहस्पतिभिः
bṛhadbṛhaspatibhiḥ
|
Dative |
बृहद्बृहस्पतये
bṛhadbṛhaspataye
|
बृहद्बृहस्पतिभ्याम्
bṛhadbṛhaspatibhyām
|
बृहद्बृहस्पतिभ्यः
bṛhadbṛhaspatibhyaḥ
|
Ablative |
बृहद्बृहस्पतेः
bṛhadbṛhaspateḥ
|
बृहद्बृहस्पतिभ्याम्
bṛhadbṛhaspatibhyām
|
बृहद्बृहस्पतिभ्यः
bṛhadbṛhaspatibhyaḥ
|
Genitive |
बृहद्बृहस्पतेः
bṛhadbṛhaspateḥ
|
बृहद्बृहस्पत्योः
bṛhadbṛhaspatyoḥ
|
बृहद्बृहस्पतीनाम्
bṛhadbṛhaspatīnām
|
Locative |
बृहद्बृहस्पतौ
bṛhadbṛhaspatau
|
बृहद्बृहस्पत्योः
bṛhadbṛhaspatyoḥ
|
बृहद्बृहस्पतिषु
bṛhadbṛhaspatiṣu
|