Sanskrit tools

Sanskrit declension


Declension of बृहद्ब्रह्मसंहिता bṛhadbrahmasaṁhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्ब्रह्मसंहिता bṛhadbrahmasaṁhitā
बृहद्ब्रह्मसंहिते bṛhadbrahmasaṁhite
बृहद्ब्रह्मसंहिताः bṛhadbrahmasaṁhitāḥ
Vocative बृहद्ब्रह्मसंहिते bṛhadbrahmasaṁhite
बृहद्ब्रह्मसंहिते bṛhadbrahmasaṁhite
बृहद्ब्रह्मसंहिताः bṛhadbrahmasaṁhitāḥ
Accusative बृहद्ब्रह्मसंहिताम् bṛhadbrahmasaṁhitām
बृहद्ब्रह्मसंहिते bṛhadbrahmasaṁhite
बृहद्ब्रह्मसंहिताः bṛhadbrahmasaṁhitāḥ
Instrumental बृहद्ब्रह्मसंहितया bṛhadbrahmasaṁhitayā
बृहद्ब्रह्मसंहिताभ्याम् bṛhadbrahmasaṁhitābhyām
बृहद्ब्रह्मसंहिताभिः bṛhadbrahmasaṁhitābhiḥ
Dative बृहद्ब्रह्मसंहितायै bṛhadbrahmasaṁhitāyai
बृहद्ब्रह्मसंहिताभ्याम् bṛhadbrahmasaṁhitābhyām
बृहद्ब्रह्मसंहिताभ्यः bṛhadbrahmasaṁhitābhyaḥ
Ablative बृहद्ब्रह्मसंहितायाः bṛhadbrahmasaṁhitāyāḥ
बृहद्ब्रह्मसंहिताभ्याम् bṛhadbrahmasaṁhitābhyām
बृहद्ब्रह्मसंहिताभ्यः bṛhadbrahmasaṁhitābhyaḥ
Genitive बृहद्ब्रह्मसंहितायाः bṛhadbrahmasaṁhitāyāḥ
बृहद्ब्रह्मसंहितयोः bṛhadbrahmasaṁhitayoḥ
बृहद्ब्रह्मसंहितानाम् bṛhadbrahmasaṁhitānām
Locative बृहद्ब्रह्मसंहितायाम् bṛhadbrahmasaṁhitāyām
बृहद्ब्रह्मसंहितयोः bṛhadbrahmasaṁhitayoḥ
बृहद्ब्रह्मसंहितासु bṛhadbrahmasaṁhitāsu