| Singular | Dual | Plural |
Nominative |
बृहद्ब्रह्मसंहिता
bṛhadbrahmasaṁhitā
|
बृहद्ब्रह्मसंहिते
bṛhadbrahmasaṁhite
|
बृहद्ब्रह्मसंहिताः
bṛhadbrahmasaṁhitāḥ
|
Vocative |
बृहद्ब्रह्मसंहिते
bṛhadbrahmasaṁhite
|
बृहद्ब्रह्मसंहिते
bṛhadbrahmasaṁhite
|
बृहद्ब्रह्मसंहिताः
bṛhadbrahmasaṁhitāḥ
|
Accusative |
बृहद्ब्रह्मसंहिताम्
bṛhadbrahmasaṁhitām
|
बृहद्ब्रह्मसंहिते
bṛhadbrahmasaṁhite
|
बृहद्ब्रह्मसंहिताः
bṛhadbrahmasaṁhitāḥ
|
Instrumental |
बृहद्ब्रह्मसंहितया
bṛhadbrahmasaṁhitayā
|
बृहद्ब्रह्मसंहिताभ्याम्
bṛhadbrahmasaṁhitābhyām
|
बृहद्ब्रह्मसंहिताभिः
bṛhadbrahmasaṁhitābhiḥ
|
Dative |
बृहद्ब्रह्मसंहितायै
bṛhadbrahmasaṁhitāyai
|
बृहद्ब्रह्मसंहिताभ्याम्
bṛhadbrahmasaṁhitābhyām
|
बृहद्ब्रह्मसंहिताभ्यः
bṛhadbrahmasaṁhitābhyaḥ
|
Ablative |
बृहद्ब्रह्मसंहितायाः
bṛhadbrahmasaṁhitāyāḥ
|
बृहद्ब्रह्मसंहिताभ्याम्
bṛhadbrahmasaṁhitābhyām
|
बृहद्ब्रह्मसंहिताभ्यः
bṛhadbrahmasaṁhitābhyaḥ
|
Genitive |
बृहद्ब्रह्मसंहितायाः
bṛhadbrahmasaṁhitāyāḥ
|
बृहद्ब्रह्मसंहितयोः
bṛhadbrahmasaṁhitayoḥ
|
बृहद्ब्रह्मसंहितानाम्
bṛhadbrahmasaṁhitānām
|
Locative |
बृहद्ब्रह्मसंहितायाम्
bṛhadbrahmasaṁhitāyām
|
बृहद्ब्रह्मसंहितयोः
bṛhadbrahmasaṁhitayoḥ
|
बृहद्ब्रह्मसंहितासु
bṛhadbrahmasaṁhitāsu
|