| Singular | Dual | Plural |
Nominative |
बृहद्भट्टः
bṛhadbhaṭṭaḥ
|
बृहद्भट्टौ
bṛhadbhaṭṭau
|
बृहद्भट्टाः
bṛhadbhaṭṭāḥ
|
Vocative |
बृहद्भट्ट
bṛhadbhaṭṭa
|
बृहद्भट्टौ
bṛhadbhaṭṭau
|
बृहद्भट्टाः
bṛhadbhaṭṭāḥ
|
Accusative |
बृहद्भट्टम्
bṛhadbhaṭṭam
|
बृहद्भट्टौ
bṛhadbhaṭṭau
|
बृहद्भट्टान्
bṛhadbhaṭṭān
|
Instrumental |
बृहद्भट्टेन
bṛhadbhaṭṭena
|
बृहद्भट्टाभ्याम्
bṛhadbhaṭṭābhyām
|
बृहद्भट्टैः
bṛhadbhaṭṭaiḥ
|
Dative |
बृहद्भट्टाय
bṛhadbhaṭṭāya
|
बृहद्भट्टाभ्याम्
bṛhadbhaṭṭābhyām
|
बृहद्भट्टेभ्यः
bṛhadbhaṭṭebhyaḥ
|
Ablative |
बृहद्भट्टात्
bṛhadbhaṭṭāt
|
बृहद्भट्टाभ्याम्
bṛhadbhaṭṭābhyām
|
बृहद्भट्टेभ्यः
bṛhadbhaṭṭebhyaḥ
|
Genitive |
बृहद्भट्टस्य
bṛhadbhaṭṭasya
|
बृहद्भट्टयोः
bṛhadbhaṭṭayoḥ
|
बृहद्भट्टानाम्
bṛhadbhaṭṭānām
|
Locative |
बृहद्भट्टे
bṛhadbhaṭṭe
|
बृहद्भट्टयोः
bṛhadbhaṭṭayoḥ
|
बृहद्भट्टेषु
bṛhadbhaṭṭeṣu
|