Sanskrit tools

Sanskrit declension


Declension of बृहद्भट्ट bṛhadbhaṭṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्भट्टः bṛhadbhaṭṭaḥ
बृहद्भट्टौ bṛhadbhaṭṭau
बृहद्भट्टाः bṛhadbhaṭṭāḥ
Vocative बृहद्भट्ट bṛhadbhaṭṭa
बृहद्भट्टौ bṛhadbhaṭṭau
बृहद्भट्टाः bṛhadbhaṭṭāḥ
Accusative बृहद्भट्टम् bṛhadbhaṭṭam
बृहद्भट्टौ bṛhadbhaṭṭau
बृहद्भट्टान् bṛhadbhaṭṭān
Instrumental बृहद्भट्टेन bṛhadbhaṭṭena
बृहद्भट्टाभ्याम् bṛhadbhaṭṭābhyām
बृहद्भट्टैः bṛhadbhaṭṭaiḥ
Dative बृहद्भट्टाय bṛhadbhaṭṭāya
बृहद्भट्टाभ्याम् bṛhadbhaṭṭābhyām
बृहद्भट्टेभ्यः bṛhadbhaṭṭebhyaḥ
Ablative बृहद्भट्टात् bṛhadbhaṭṭāt
बृहद्भट्टाभ्याम् bṛhadbhaṭṭābhyām
बृहद्भट्टेभ्यः bṛhadbhaṭṭebhyaḥ
Genitive बृहद्भट्टस्य bṛhadbhaṭṭasya
बृहद्भट्टयोः bṛhadbhaṭṭayoḥ
बृहद्भट्टानाम् bṛhadbhaṭṭānām
Locative बृहद्भट्टे bṛhadbhaṭṭe
बृहद्भट्टयोः bṛhadbhaṭṭayoḥ
बृहद्भट्टेषु bṛhadbhaṭṭeṣu