| Singular | Dual | Plural |
Nominative |
बृहद्भट्टारिका
bṛhadbhaṭṭārikā
|
बृहद्भट्टारिके
bṛhadbhaṭṭārike
|
बृहद्भट्टारिकाः
bṛhadbhaṭṭārikāḥ
|
Vocative |
बृहद्भट्टारिके
bṛhadbhaṭṭārike
|
बृहद्भट्टारिके
bṛhadbhaṭṭārike
|
बृहद्भट्टारिकाः
bṛhadbhaṭṭārikāḥ
|
Accusative |
बृहद्भट्टारिकाम्
bṛhadbhaṭṭārikām
|
बृहद्भट्टारिके
bṛhadbhaṭṭārike
|
बृहद्भट्टारिकाः
bṛhadbhaṭṭārikāḥ
|
Instrumental |
बृहद्भट्टारिकया
bṛhadbhaṭṭārikayā
|
बृहद्भट्टारिकाभ्याम्
bṛhadbhaṭṭārikābhyām
|
बृहद्भट्टारिकाभिः
bṛhadbhaṭṭārikābhiḥ
|
Dative |
बृहद्भट्टारिकायै
bṛhadbhaṭṭārikāyai
|
बृहद्भट्टारिकाभ्याम्
bṛhadbhaṭṭārikābhyām
|
बृहद्भट्टारिकाभ्यः
bṛhadbhaṭṭārikābhyaḥ
|
Ablative |
बृहद्भट्टारिकायाः
bṛhadbhaṭṭārikāyāḥ
|
बृहद्भट्टारिकाभ्याम्
bṛhadbhaṭṭārikābhyām
|
बृहद्भट्टारिकाभ्यः
bṛhadbhaṭṭārikābhyaḥ
|
Genitive |
बृहद्भट्टारिकायाः
bṛhadbhaṭṭārikāyāḥ
|
बृहद्भट्टारिकयोः
bṛhadbhaṭṭārikayoḥ
|
बृहद्भट्टारिकाणाम्
bṛhadbhaṭṭārikāṇām
|
Locative |
बृहद्भट्टारिकायाम्
bṛhadbhaṭṭārikāyām
|
बृहद्भट्टारिकयोः
bṛhadbhaṭṭārikayoḥ
|
बृहद्भट्टारिकासु
bṛhadbhaṭṭārikāsu
|