Sanskrit tools

Sanskrit declension


Declension of बृहद्भय bṛhadbhaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्भयः bṛhadbhayaḥ
बृहद्भयौ bṛhadbhayau
बृहद्भयाः bṛhadbhayāḥ
Vocative बृहद्भय bṛhadbhaya
बृहद्भयौ bṛhadbhayau
बृहद्भयाः bṛhadbhayāḥ
Accusative बृहद्भयम् bṛhadbhayam
बृहद्भयौ bṛhadbhayau
बृहद्भयान् bṛhadbhayān
Instrumental बृहद्भयेन bṛhadbhayena
बृहद्भयाभ्याम् bṛhadbhayābhyām
बृहद्भयैः bṛhadbhayaiḥ
Dative बृहद्भयाय bṛhadbhayāya
बृहद्भयाभ्याम् bṛhadbhayābhyām
बृहद्भयेभ्यः bṛhadbhayebhyaḥ
Ablative बृहद्भयात् bṛhadbhayāt
बृहद्भयाभ्याम् bṛhadbhayābhyām
बृहद्भयेभ्यः bṛhadbhayebhyaḥ
Genitive बृहद्भयस्य bṛhadbhayasya
बृहद्भययोः bṛhadbhayayoḥ
बृहद्भयानाम् bṛhadbhayānām
Locative बृहद्भये bṛhadbhaye
बृहद्भययोः bṛhadbhayayoḥ
बृहद्भयेषु bṛhadbhayeṣu