| Singular | Dual | Plural |
Nominative |
बृहद्भयः
bṛhadbhayaḥ
|
बृहद्भयौ
bṛhadbhayau
|
बृहद्भयाः
bṛhadbhayāḥ
|
Vocative |
बृहद्भय
bṛhadbhaya
|
बृहद्भयौ
bṛhadbhayau
|
बृहद्भयाः
bṛhadbhayāḥ
|
Accusative |
बृहद्भयम्
bṛhadbhayam
|
बृहद्भयौ
bṛhadbhayau
|
बृहद्भयान्
bṛhadbhayān
|
Instrumental |
बृहद्भयेन
bṛhadbhayena
|
बृहद्भयाभ्याम्
bṛhadbhayābhyām
|
बृहद्भयैः
bṛhadbhayaiḥ
|
Dative |
बृहद्भयाय
bṛhadbhayāya
|
बृहद्भयाभ्याम्
bṛhadbhayābhyām
|
बृहद्भयेभ्यः
bṛhadbhayebhyaḥ
|
Ablative |
बृहद्भयात्
bṛhadbhayāt
|
बृहद्भयाभ्याम्
bṛhadbhayābhyām
|
बृहद्भयेभ्यः
bṛhadbhayebhyaḥ
|
Genitive |
बृहद्भयस्य
bṛhadbhayasya
|
बृहद्भययोः
bṛhadbhayayoḥ
|
बृहद्भयानाम्
bṛhadbhayānām
|
Locative |
बृहद्भये
bṛhadbhaye
|
बृहद्भययोः
bṛhadbhayayoḥ
|
बृहद्भयेषु
bṛhadbhayeṣu
|