| Singular | Dual | Plural |
Nominative |
बृहद्भानुः
bṛhadbhānuḥ
|
बृहद्भानू
bṛhadbhānū
|
बृहद्भानवः
bṛhadbhānavaḥ
|
Vocative |
बृहद्भानो
bṛhadbhāno
|
बृहद्भानू
bṛhadbhānū
|
बृहद्भानवः
bṛhadbhānavaḥ
|
Accusative |
बृहद्भानुम्
bṛhadbhānum
|
बृहद्भानू
bṛhadbhānū
|
बृहद्भानून्
bṛhadbhānūn
|
Instrumental |
बृहद्भानुना
bṛhadbhānunā
|
बृहद्भानुभ्याम्
bṛhadbhānubhyām
|
बृहद्भानुभिः
bṛhadbhānubhiḥ
|
Dative |
बृहद्भानवे
bṛhadbhānave
|
बृहद्भानुभ्याम्
bṛhadbhānubhyām
|
बृहद्भानुभ्यः
bṛhadbhānubhyaḥ
|
Ablative |
बृहद्भानोः
bṛhadbhānoḥ
|
बृहद्भानुभ्याम्
bṛhadbhānubhyām
|
बृहद्भानुभ्यः
bṛhadbhānubhyaḥ
|
Genitive |
बृहद्भानोः
bṛhadbhānoḥ
|
बृहद्भान्वोः
bṛhadbhānvoḥ
|
बृहद्भानूनाम्
bṛhadbhānūnām
|
Locative |
बृहद्भानौ
bṛhadbhānau
|
बृहद्भान्वोः
bṛhadbhānvoḥ
|
बृहद्भानुषु
bṛhadbhānuṣu
|