Sanskrit tools

Sanskrit declension


Declension of बृहद्भानु bṛhadbhānu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्भानुः bṛhadbhānuḥ
बृहद्भानू bṛhadbhānū
बृहद्भानवः bṛhadbhānavaḥ
Vocative बृहद्भानो bṛhadbhāno
बृहद्भानू bṛhadbhānū
बृहद्भानवः bṛhadbhānavaḥ
Accusative बृहद्भानुम् bṛhadbhānum
बृहद्भानू bṛhadbhānū
बृहद्भानून् bṛhadbhānūn
Instrumental बृहद्भानुना bṛhadbhānunā
बृहद्भानुभ्याम् bṛhadbhānubhyām
बृहद्भानुभिः bṛhadbhānubhiḥ
Dative बृहद्भानवे bṛhadbhānave
बृहद्भानुभ्याम् bṛhadbhānubhyām
बृहद्भानुभ्यः bṛhadbhānubhyaḥ
Ablative बृहद्भानोः bṛhadbhānoḥ
बृहद्भानुभ्याम् bṛhadbhānubhyām
बृहद्भानुभ्यः bṛhadbhānubhyaḥ
Genitive बृहद्भानोः bṛhadbhānoḥ
बृहद्भान्वोः bṛhadbhānvoḥ
बृहद्भानूनाम् bṛhadbhānūnām
Locative बृहद्भानौ bṛhadbhānau
बृहद्भान्वोः bṛhadbhānvoḥ
बृहद्भानुषु bṛhadbhānuṣu