| Singular | Dual | Plural |
Nominative |
बृहद्भासः
bṛhadbhāsaḥ
|
बृहद्भासौ
bṛhadbhāsau
|
बृहद्भासाः
bṛhadbhāsāḥ
|
Vocative |
बृहद्भास
bṛhadbhāsa
|
बृहद्भासौ
bṛhadbhāsau
|
बृहद्भासाः
bṛhadbhāsāḥ
|
Accusative |
बृहद्भासम्
bṛhadbhāsam
|
बृहद्भासौ
bṛhadbhāsau
|
बृहद्भासान्
bṛhadbhāsān
|
Instrumental |
बृहद्भासेन
bṛhadbhāsena
|
बृहद्भासाभ्याम्
bṛhadbhāsābhyām
|
बृहद्भासैः
bṛhadbhāsaiḥ
|
Dative |
बृहद्भासाय
bṛhadbhāsāya
|
बृहद्भासाभ्याम्
bṛhadbhāsābhyām
|
बृहद्भासेभ्यः
bṛhadbhāsebhyaḥ
|
Ablative |
बृहद्भासात्
bṛhadbhāsāt
|
बृहद्भासाभ्याम्
bṛhadbhāsābhyām
|
बृहद्भासेभ्यः
bṛhadbhāsebhyaḥ
|
Genitive |
बृहद्भासस्य
bṛhadbhāsasya
|
बृहद्भासयोः
bṛhadbhāsayoḥ
|
बृहद्भासानाम्
bṛhadbhāsānām
|
Locative |
बृहद्भासे
bṛhadbhāse
|
बृहद्भासयोः
bṛhadbhāsayoḥ
|
बृहद्भासेषु
bṛhadbhāseṣu
|