Sanskrit tools

Sanskrit declension


Declension of बृहद्भास bṛhadbhāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्भासः bṛhadbhāsaḥ
बृहद्भासौ bṛhadbhāsau
बृहद्भासाः bṛhadbhāsāḥ
Vocative बृहद्भास bṛhadbhāsa
बृहद्भासौ bṛhadbhāsau
बृहद्भासाः bṛhadbhāsāḥ
Accusative बृहद्भासम् bṛhadbhāsam
बृहद्भासौ bṛhadbhāsau
बृहद्भासान् bṛhadbhāsān
Instrumental बृहद्भासेन bṛhadbhāsena
बृहद्भासाभ्याम् bṛhadbhāsābhyām
बृहद्भासैः bṛhadbhāsaiḥ
Dative बृहद्भासाय bṛhadbhāsāya
बृहद्भासाभ्याम् bṛhadbhāsābhyām
बृहद्भासेभ्यः bṛhadbhāsebhyaḥ
Ablative बृहद्भासात् bṛhadbhāsāt
बृहद्भासाभ्याम् bṛhadbhāsābhyām
बृहद्भासेभ्यः bṛhadbhāsebhyaḥ
Genitive बृहद्भासस्य bṛhadbhāsasya
बृहद्भासयोः bṛhadbhāsayoḥ
बृहद्भासानाम् bṛhadbhāsānām
Locative बृहद्भासे bṛhadbhāse
बृहद्भासयोः bṛhadbhāsayoḥ
बृहद्भासेषु bṛhadbhāseṣu