Sanskrit tools

Sanskrit declension


Declension of बृहद्यम bṛhadyama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्यमः bṛhadyamaḥ
बृहद्यमौ bṛhadyamau
बृहद्यमाः bṛhadyamāḥ
Vocative बृहद्यम bṛhadyama
बृहद्यमौ bṛhadyamau
बृहद्यमाः bṛhadyamāḥ
Accusative बृहद्यमम् bṛhadyamam
बृहद्यमौ bṛhadyamau
बृहद्यमान् bṛhadyamān
Instrumental बृहद्यमेन bṛhadyamena
बृहद्यमाभ्याम् bṛhadyamābhyām
बृहद्यमैः bṛhadyamaiḥ
Dative बृहद्यमाय bṛhadyamāya
बृहद्यमाभ्याम् bṛhadyamābhyām
बृहद्यमेभ्यः bṛhadyamebhyaḥ
Ablative बृहद्यमात् bṛhadyamāt
बृहद्यमाभ्याम् bṛhadyamābhyām
बृहद्यमेभ्यः bṛhadyamebhyaḥ
Genitive बृहद्यमस्य bṛhadyamasya
बृहद्यमयोः bṛhadyamayoḥ
बृहद्यमानाम् bṛhadyamānām
Locative बृहद्यमे bṛhadyame
बृहद्यमयोः bṛhadyamayoḥ
बृहद्यमेषु bṛhadyameṣu