Sanskrit tools

Sanskrit declension


Declension of बृहद्याज्ञवल्क्य bṛhadyājñavalkya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्याज्ञवल्क्यः bṛhadyājñavalkyaḥ
बृहद्याज्ञवल्क्यौ bṛhadyājñavalkyau
बृहद्याज्ञवल्क्याः bṛhadyājñavalkyāḥ
Vocative बृहद्याज्ञवल्क्य bṛhadyājñavalkya
बृहद्याज्ञवल्क्यौ bṛhadyājñavalkyau
बृहद्याज्ञवल्क्याः bṛhadyājñavalkyāḥ
Accusative बृहद्याज्ञवल्क्यम् bṛhadyājñavalkyam
बृहद्याज्ञवल्क्यौ bṛhadyājñavalkyau
बृहद्याज्ञवल्क्यान् bṛhadyājñavalkyān
Instrumental बृहद्याज्ञवल्क्येन bṛhadyājñavalkyena
बृहद्याज्ञवल्क्याभ्याम् bṛhadyājñavalkyābhyām
बृहद्याज्ञवल्क्यैः bṛhadyājñavalkyaiḥ
Dative बृहद्याज्ञवल्क्याय bṛhadyājñavalkyāya
बृहद्याज्ञवल्क्याभ्याम् bṛhadyājñavalkyābhyām
बृहद्याज्ञवल्क्येभ्यः bṛhadyājñavalkyebhyaḥ
Ablative बृहद्याज्ञवल्क्यात् bṛhadyājñavalkyāt
बृहद्याज्ञवल्क्याभ्याम् bṛhadyājñavalkyābhyām
बृहद्याज्ञवल्क्येभ्यः bṛhadyājñavalkyebhyaḥ
Genitive बृहद्याज्ञवल्क्यस्य bṛhadyājñavalkyasya
बृहद्याज्ञवल्क्ययोः bṛhadyājñavalkyayoḥ
बृहद्याज्ञवल्क्यानाम् bṛhadyājñavalkyānām
Locative बृहद्याज्ञवल्क्ये bṛhadyājñavalkye
बृहद्याज्ञवल्क्ययोः bṛhadyājñavalkyayoḥ
बृहद्याज्ञवल्क्येषु bṛhadyājñavalkyeṣu