Sanskrit tools

Sanskrit declension


Declension of बृहद्यात्रा bṛhadyātrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्यात्रा bṛhadyātrā
बृहद्यात्रे bṛhadyātre
बृहद्यात्राः bṛhadyātrāḥ
Vocative बृहद्यात्रे bṛhadyātre
बृहद्यात्रे bṛhadyātre
बृहद्यात्राः bṛhadyātrāḥ
Accusative बृहद्यात्राम् bṛhadyātrām
बृहद्यात्रे bṛhadyātre
बृहद्यात्राः bṛhadyātrāḥ
Instrumental बृहद्यात्रया bṛhadyātrayā
बृहद्यात्राभ्याम् bṛhadyātrābhyām
बृहद्यात्राभिः bṛhadyātrābhiḥ
Dative बृहद्यात्रायै bṛhadyātrāyai
बृहद्यात्राभ्याम् bṛhadyātrābhyām
बृहद्यात्राभ्यः bṛhadyātrābhyaḥ
Ablative बृहद्यात्रायाः bṛhadyātrāyāḥ
बृहद्यात्राभ्याम् bṛhadyātrābhyām
बृहद्यात्राभ्यः bṛhadyātrābhyaḥ
Genitive बृहद्यात्रायाः bṛhadyātrāyāḥ
बृहद्यात्रयोः bṛhadyātrayoḥ
बृहद्यात्राणाम् bṛhadyātrāṇām
Locative बृहद्यात्रायाम् bṛhadyātrāyām
बृहद्यात्रयोः bṛhadyātrayoḥ
बृहद्यात्रासु bṛhadyātrāsu