Sanskrit tools

Sanskrit declension


Declension of बृहद्रण bṛhadraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रणः bṛhadraṇaḥ
बृहद्रणौ bṛhadraṇau
बृहद्रणाः bṛhadraṇāḥ
Vocative बृहद्रण bṛhadraṇa
बृहद्रणौ bṛhadraṇau
बृहद्रणाः bṛhadraṇāḥ
Accusative बृहद्रणम् bṛhadraṇam
बृहद्रणौ bṛhadraṇau
बृहद्रणान् bṛhadraṇān
Instrumental बृहद्रणेन bṛhadraṇena
बृहद्रणाभ्याम् bṛhadraṇābhyām
बृहद्रणैः bṛhadraṇaiḥ
Dative बृहद्रणाय bṛhadraṇāya
बृहद्रणाभ्याम् bṛhadraṇābhyām
बृहद्रणेभ्यः bṛhadraṇebhyaḥ
Ablative बृहद्रणात् bṛhadraṇāt
बृहद्रणाभ्याम् bṛhadraṇābhyām
बृहद्रणेभ्यः bṛhadraṇebhyaḥ
Genitive बृहद्रणस्य bṛhadraṇasya
बृहद्रणयोः bṛhadraṇayoḥ
बृहद्रणानाम् bṛhadraṇānām
Locative बृहद्रणे bṛhadraṇe
बृहद्रणयोः bṛhadraṇayoḥ
बृहद्रणेषु bṛhadraṇeṣu