Sanskrit tools

Sanskrit declension


Declension of बृहद्रत्नकारिका bṛhadratnakārikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रत्नकारिका bṛhadratnakārikā
बृहद्रत्नकारिके bṛhadratnakārike
बृहद्रत्नकारिकाः bṛhadratnakārikāḥ
Vocative बृहद्रत्नकारिके bṛhadratnakārike
बृहद्रत्नकारिके bṛhadratnakārike
बृहद्रत्नकारिकाः bṛhadratnakārikāḥ
Accusative बृहद्रत्नकारिकाम् bṛhadratnakārikām
बृहद्रत्नकारिके bṛhadratnakārike
बृहद्रत्नकारिकाः bṛhadratnakārikāḥ
Instrumental बृहद्रत्नकारिकया bṛhadratnakārikayā
बृहद्रत्नकारिकाभ्याम् bṛhadratnakārikābhyām
बृहद्रत्नकारिकाभिः bṛhadratnakārikābhiḥ
Dative बृहद्रत्नकारिकायै bṛhadratnakārikāyai
बृहद्रत्नकारिकाभ्याम् bṛhadratnakārikābhyām
बृहद्रत्नकारिकाभ्यः bṛhadratnakārikābhyaḥ
Ablative बृहद्रत्नकारिकायाः bṛhadratnakārikāyāḥ
बृहद्रत्नकारिकाभ्याम् bṛhadratnakārikābhyām
बृहद्रत्नकारिकाभ्यः bṛhadratnakārikābhyaḥ
Genitive बृहद्रत्नकारिकायाः bṛhadratnakārikāyāḥ
बृहद्रत्नकारिकयोः bṛhadratnakārikayoḥ
बृहद्रत्नकारिकाणाम् bṛhadratnakārikāṇām
Locative बृहद्रत्नकारिकायाम् bṛhadratnakārikāyām
बृहद्रत्नकारिकयोः bṛhadratnakārikayoḥ
बृहद्रत्नकारिकासु bṛhadratnakārikāsu