Sanskrit tools

Sanskrit declension


Declension of बृहद्रत्नाकर bṛhadratnākara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रत्नाकरः bṛhadratnākaraḥ
बृहद्रत्नाकरौ bṛhadratnākarau
बृहद्रत्नाकराः bṛhadratnākarāḥ
Vocative बृहद्रत्नाकर bṛhadratnākara
बृहद्रत्नाकरौ bṛhadratnākarau
बृहद्रत्नाकराः bṛhadratnākarāḥ
Accusative बृहद्रत्नाकरम् bṛhadratnākaram
बृहद्रत्नाकरौ bṛhadratnākarau
बृहद्रत्नाकरान् bṛhadratnākarān
Instrumental बृहद्रत्नाकरेण bṛhadratnākareṇa
बृहद्रत्नाकराभ्याम् bṛhadratnākarābhyām
बृहद्रत्नाकरैः bṛhadratnākaraiḥ
Dative बृहद्रत्नाकराय bṛhadratnākarāya
बृहद्रत्नाकराभ्याम् bṛhadratnākarābhyām
बृहद्रत्नाकरेभ्यः bṛhadratnākarebhyaḥ
Ablative बृहद्रत्नाकरात् bṛhadratnākarāt
बृहद्रत्नाकराभ्याम् bṛhadratnākarābhyām
बृहद्रत्नाकरेभ्यः bṛhadratnākarebhyaḥ
Genitive बृहद्रत्नाकरस्य bṛhadratnākarasya
बृहद्रत्नाकरयोः bṛhadratnākarayoḥ
बृहद्रत्नाकराणाम् bṛhadratnākarāṇām
Locative बृहद्रत्नाकरे bṛhadratnākare
बृहद्रत्नाकरयोः bṛhadratnākarayoḥ
बृहद्रत्नाकरेषु bṛhadratnākareṣu