Sanskrit tools

Sanskrit declension


Declension of बृहद्रथ bṛhadratha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रथः bṛhadrathaḥ
बृहद्रथौ bṛhadrathau
बृहद्रथाः bṛhadrathāḥ
Vocative बृहद्रथ bṛhadratha
बृहद्रथौ bṛhadrathau
बृहद्रथाः bṛhadrathāḥ
Accusative बृहद्रथम् bṛhadratham
बृहद्रथौ bṛhadrathau
बृहद्रथान् bṛhadrathān
Instrumental बृहद्रथेन bṛhadrathena
बृहद्रथाभ्याम् bṛhadrathābhyām
बृहद्रथैः bṛhadrathaiḥ
Dative बृहद्रथाय bṛhadrathāya
बृहद्रथाभ्याम् bṛhadrathābhyām
बृहद्रथेभ्यः bṛhadrathebhyaḥ
Ablative बृहद्रथात् bṛhadrathāt
बृहद्रथाभ्याम् bṛhadrathābhyām
बृहद्रथेभ्यः bṛhadrathebhyaḥ
Genitive बृहद्रथस्य bṛhadrathasya
बृहद्रथयोः bṛhadrathayoḥ
बृहद्रथानाम् bṛhadrathānām
Locative बृहद्रथे bṛhadrathe
बृहद्रथयोः bṛhadrathayoḥ
बृहद्रथेषु bṛhadratheṣu