Sanskrit tools

Sanskrit declension


Declension of बृहद्रथा bṛhadrathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रथा bṛhadrathā
बृहद्रथे bṛhadrathe
बृहद्रथाः bṛhadrathāḥ
Vocative बृहद्रथे bṛhadrathe
बृहद्रथे bṛhadrathe
बृहद्रथाः bṛhadrathāḥ
Accusative बृहद्रथाम् bṛhadrathām
बृहद्रथे bṛhadrathe
बृहद्रथाः bṛhadrathāḥ
Instrumental बृहद्रथया bṛhadrathayā
बृहद्रथाभ्याम् bṛhadrathābhyām
बृहद्रथाभिः bṛhadrathābhiḥ
Dative बृहद्रथायै bṛhadrathāyai
बृहद्रथाभ्याम् bṛhadrathābhyām
बृहद्रथाभ्यः bṛhadrathābhyaḥ
Ablative बृहद्रथायाः bṛhadrathāyāḥ
बृहद्रथाभ्याम् bṛhadrathābhyām
बृहद्रथाभ्यः bṛhadrathābhyaḥ
Genitive बृहद्रथायाः bṛhadrathāyāḥ
बृहद्रथयोः bṛhadrathayoḥ
बृहद्रथानाम् bṛhadrathānām
Locative बृहद्रथायाम् bṛhadrathāyām
बृहद्रथयोः bṛhadrathayoḥ
बृहद्रथासु bṛhadrathāsu