Singular | Dual | Plural | |
Nominative |
बृहद्रथंतरसाम
bṛhadrathaṁtarasāma |
बृहद्रथंतरसाम्नी
bṛhadrathaṁtarasāmnī बृहद्रथंतरसामनी bṛhadrathaṁtarasāmanī |
बृहद्रथंतरसामानि
bṛhadrathaṁtarasāmāni |
Vocative |
बृहद्रथंतरसाम
bṛhadrathaṁtarasāma बृहद्रथंतरसामन् bṛhadrathaṁtarasāman |
बृहद्रथंतरसाम्नी
bṛhadrathaṁtarasāmnī बृहद्रथंतरसामनी bṛhadrathaṁtarasāmanī |
बृहद्रथंतरसामानि
bṛhadrathaṁtarasāmāni |
Accusative |
बृहद्रथंतरसाम
bṛhadrathaṁtarasāma |
बृहद्रथंतरसाम्नी
bṛhadrathaṁtarasāmnī बृहद्रथंतरसामनी bṛhadrathaṁtarasāmanī |
बृहद्रथंतरसामानि
bṛhadrathaṁtarasāmāni |
Instrumental |
बृहद्रथंतरसाम्ना
bṛhadrathaṁtarasāmnā |
बृहद्रथंतरसामभ्याम्
bṛhadrathaṁtarasāmabhyām |
बृहद्रथंतरसामभिः
bṛhadrathaṁtarasāmabhiḥ |
Dative |
बृहद्रथंतरसाम्ने
bṛhadrathaṁtarasāmne |
बृहद्रथंतरसामभ्याम्
bṛhadrathaṁtarasāmabhyām |
बृहद्रथंतरसामभ्यः
bṛhadrathaṁtarasāmabhyaḥ |
Ablative |
बृहद्रथंतरसाम्नः
bṛhadrathaṁtarasāmnaḥ |
बृहद्रथंतरसामभ्याम्
bṛhadrathaṁtarasāmabhyām |
बृहद्रथंतरसामभ्यः
bṛhadrathaṁtarasāmabhyaḥ |
Genitive |
बृहद्रथंतरसाम्नः
bṛhadrathaṁtarasāmnaḥ |
बृहद्रथंतरसाम्नोः
bṛhadrathaṁtarasāmnoḥ |
बृहद्रथंतरसाम्नाम्
bṛhadrathaṁtarasāmnām |
Locative |
बृहद्रथंतरसाम्नि
bṛhadrathaṁtarasāmni बृहद्रथंतरसामनि bṛhadrathaṁtarasāmani |
बृहद्रथंतरसाम्नोः
bṛhadrathaṁtarasāmnoḥ |
बृहद्रथंतरसामसु
bṛhadrathaṁtarasāmasu |