Sanskrit tools

Sanskrit declension


Declension of बृहद्रयि bṛhadrayi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्रयिः bṛhadrayiḥ
बृहद्रयी bṛhadrayī
बृहद्रययः bṛhadrayayaḥ
Vocative बृहद्रये bṛhadraye
बृहद्रयी bṛhadrayī
बृहद्रययः bṛhadrayayaḥ
Accusative बृहद्रयिम् bṛhadrayim
बृहद्रयी bṛhadrayī
बृहद्रयीन् bṛhadrayīn
Instrumental बृहद्रयिणा bṛhadrayiṇā
बृहद्रयिभ्याम् bṛhadrayibhyām
बृहद्रयिभिः bṛhadrayibhiḥ
Dative बृहद्रयये bṛhadrayaye
बृहद्रयिभ्याम् bṛhadrayibhyām
बृहद्रयिभ्यः bṛhadrayibhyaḥ
Ablative बृहद्रयेः bṛhadrayeḥ
बृहद्रयिभ्याम् bṛhadrayibhyām
बृहद्रयिभ्यः bṛhadrayibhyaḥ
Genitive बृहद्रयेः bṛhadrayeḥ
बृहद्रय्योः bṛhadrayyoḥ
बृहद्रयीणाम् bṛhadrayīṇām
Locative बृहद्रयौ bṛhadrayau
बृहद्रय्योः bṛhadrayyoḥ
बृहद्रयिषु bṛhadrayiṣu