Sanskrit tools

Sanskrit declension


Declension of बृहद्राज bṛhadrāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बृहद्राजः bṛhadrājaḥ
बृहद्राजौ bṛhadrājau
बृहद्राजाः bṛhadrājāḥ
Vocative बृहद्राज bṛhadrāja
बृहद्राजौ bṛhadrājau
बृहद्राजाः bṛhadrājāḥ
Accusative बृहद्राजम् bṛhadrājam
बृहद्राजौ bṛhadrājau
बृहद्राजान् bṛhadrājān
Instrumental बृहद्राजेन bṛhadrājena
बृहद्राजाभ्याम् bṛhadrājābhyām
बृहद्राजैः bṛhadrājaiḥ
Dative बृहद्राजाय bṛhadrājāya
बृहद्राजाभ्याम् bṛhadrājābhyām
बृहद्राजेभ्यः bṛhadrājebhyaḥ
Ablative बृहद्राजात् bṛhadrājāt
बृहद्राजाभ्याम् bṛhadrājābhyām
बृहद्राजेभ्यः bṛhadrājebhyaḥ
Genitive बृहद्राजस्य bṛhadrājasya
बृहद्राजयोः bṛhadrājayoḥ
बृहद्राजानाम् bṛhadrājānām
Locative बृहद्राजे bṛhadrāje
बृहद्राजयोः bṛhadrājayoḥ
बृहद्राजेषु bṛhadrājeṣu